SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ५६ जैनग्रन्थ-प्रशस्तिसंग्रह ब्रह्मचारीश्वर-स्थविराचार्य-श्रीकेशवसेन-कृष्पजिष्णु-विरचिते समवर्धमानसाहाय्यसापेक्षे श्रीकर्ष देवातिशय-निर्वाण-वर्णनं नाम चतुर्विशतितमः स्कन्धः समाप्तः ॥२४॥ ) . । ४२. सप्तव्यसनकथासमुच्चय ( भ० सोमकीर्ति') आदिभाग: प्रणम्य श्रीजिनान सिद्धान् प्राचार्यान् पाठकान् यतीन् । सर्वद्धन्दविनिर्मुक्तान् सर्वकामार्थदायकान् ॥१५॥ ततोपि शारदादेवीं कल्याणावलिबल्लरी । जिनेन्द्रवदनाद्भूता नत्वा भक्त्या प्रमोदिनः २॥ गुरूणा चरणं(णौ) नत्वा वक्ष्ये बुद्धत्रानुसारतः । सप्तातर व्यास नाना, हि कथा भव्यहिताय वै ॥३॥ अन्तभाग: नन्दीतटाके विदित हि संघे श्रीरामसेनास्य पद-प्रसादात् । विनिर्मितो मंदधिया ममायं विस्तारपीयो भुवि माधुसंधैः ॥६६॥ यो वा पठति विमृश्यति भयोपि [सु]भावनायुक्तः । लभते स सौख्यमनिशं ग्रन्थं [श्री]सोमकीर्तिना रचितं १७०|| रसनयनसमेत्ते वाणयुक्तेन चन्द्र(१५२६) गतवति सति नूनं बिक्रमस्यैव काले। प्रतिपदि धवलाया माघमासस्य सोमे हरिभदिनमनोज्ञे निर्मितो ग्रन्थ एषः ॥७॥ सहस्रद्वयसंग्ख्योऽयं सप्तपष्ठिसमन्वितः (२०६७)। सप्तैव व्यसनाद्यश्च कथासमुच्चयो ततः ॥७२॥ यावत्सुदर्शनो मेगावच्च सागरा धरा। तावनन्दत्वयं लोके ग्रन्थो भव्यजनाभितः ॥७३॥ ... इतिश्री इत्यार्षे भट्टारक श्रीधर्मसेनाभः-श्रीभीमसेनदेवशिष्य आजार्य
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy