SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ कर्णामृतपुराण-प्रशस्ति वाग्वरे जनपदे च वीरिका-कान्त-हर्ष इति नाम तत्सुतः । कृष्णदासमुनिपो विराजते प्रेमपूरपरमो दयान्तरः ॥६॥ नीतिसंग्रहपुराणसागरादुद्धृतोऽखिलहिताय मेऽप्यं(?)। धर्मशास्त्रमणिरुत्तमोऽघहाः श्राव्य एव नितरा मनस्विभिः ॥६॥ केवलं मुमनसा मया कृतो ग्रन्थ एष परमार्थबुद्धितः । श्रीपुराण गुरुप-प्रसादतः कृष्णदामकविवेधसा शुभः ||१|| मालवे जनपदे मनोरमे भाति भूतिलकभागा पुरी। स्वर्गपस्य भ्रंशपूरिव पावना परमपावनैर्नरः ॥२॥ तत्र पार्श्वजिनालये शुभे माघमासि उडुनविवसारे(१)। सत्तिथौ प्रतिपदि प्रभासिनाऽकार्ययः(१) च कविता यथागमः ॥१३॥ शोधयंतु निपुणा इदं सदा कर्णदेवसुपुराणमादरात् । ये विरोधरहिता विचारिणः सन्तु तेल(?) हितकारणाम् ॥६४॥ लेलिहान-वसु-षड्-विधुप्रमे(१६८८) वत्सरे विविधभावसंयुतः। एष एव रचितो हिताय मे ग्रंथ अात्मन इहाखिलागिना ||५|| अाकर्णयन्ति खलु ये सुनरा नतागा श्रीकर्णभूपतिपुराणमिदं पवित्रं । पुत्रं लभंत इह ते परमा रमा च कृष्णेन चन्द्रवदनेन निरूपितार्थ ॥६६॥ श्लोकसंख्या समाख्याता खखाम्बर चतुःप्रमा(४०००)। सदोदयैः सता श्रेष्ठैः केशवाद्यन्तसूरिभिः ॥९॥ श्रागंगासागरं यस्य दक्षिणे गूर्जरे तथा । मालवे मेदपाटे च यशो जयति सत्कवेः९८॥ दिशा ......."शिबिकाधिरूढो भट्टारकस्थापकसूरिमंत्री। भट्टारकाचार्य इहास्ति कृष्णके नः पृथिव्या यत ईशपूज्यः ||६|| नृपैर्भट्टारकाचार्यपदं दत्तं च दक्षिणे। यस्य स कृष्णसेनाख्यः कविनाथोजयस्परं ॥१०॥ इति श्रीकर्णामृतपुराणे धर्मशास्त्रे भ० श्रीरत्नभूषणाम्नायालंकारवृषभ-जिनपरण-परिशीलन-लब्धप्रताप-ब्रह्ममंगलाग्रज-राजराजेश्वरपूरमजेष्ट
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy