SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ २८ जैन ग्रन्थ- प्रशस्तिसंग्रह तच्छिष्यो सप्रधारी (१) विबुधजनमनोहर्षसदानदक्षी दक्ष रामनामविधिरमकरोत्लूजनाया विवेश्व ||१|| श्रीजयसिह भूपत्य मंत्रिमुख्योऽप्रणीः सतां । श्रावकस्ताराचंद्राख्यस्तेनेदं व्रतसमुद्धृतं ||२|| तदवसरमुद्दिश्य पूर्व्वशास्त्रानुवृत्तितः । व्रतोद्योतनमेतेन कारितं पुण्यहेतवे ॥३॥ दे द्विशून्याष्टका (१८००) चैत्रमासेसिते दले । पंचम्या च चतुर्दश्या व्रतस्योद्योतनं कृतं || ४ || इति प्रतिमासान्तचतुर्दशीक्तोद्यापन विधि-पूजा- जयमाला संपूर्ण । २१. त्रिभंगीसारटीका ( सोमदेवसूरि ) आदिभाग: सर्वज्ञं करुणावं त्रिभुवनाधीशापादं विभुं यज्जीवादिपदार्थसार्थकलने लब्धप्रशसं सदा । तं त्वाऽखिल मंगलास्पदमहं श्रीनेमिचन्द्र जिनं वक्ष्ये भव्यजनप्रबोधनननी टीका सुबोधाऽभिधा ||१|| जिनेन्द्र वक्त्राम्बुरुहाद्विनिर्मता स्याद्वादरूपा गुणशालिनी सदा । निरस्य जाड्यं प्रददाति या मति ता भारतीं नौमि परंपवित्रां ॥२॥ कर्म्मद्रुमोन्मूलनदिक्कन्द्वं सिद्धान्तपाथोनिधिदृष्टारं । त्रिशदाचार्यगुणैः प्रयुक्तं नमाम्यहं श्रीगुणभद्रसूरिं ||३|| यापूर्वी तटीका कर्णाट[मु ] भाषया विहिता । लाटी भाषा सा विरच्यते सोमदेवेन ||४|| श्रतीन्द्रियसुखप्राप्त्यै निर्मुक्तैर्जन्मसंततेः । भविता जायते सम्यग्भावना बंधमोक्षयोः ||५|| प्रणिपत्य नेमिचन्द्रं वृषभाद्यान् वीरपश्चिमाञ्जनान् सर्वान् । वक्ष्ये सुभाषयाऽहं विशदा टीकां त्रिभंग्याया ||६||
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy