SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रन्तभाग : यशोधरचरित्र - प्रशस्ति श्रमितगुणगणः साध्वीभदेवाब्धिसोमः विजय निवरत्नं काममुद्योतकारी । गतकलिलकलंकः सर्वदा यः स्ववृत्तः स जयति जिनबिंबस्थापनाचार्य चार्या : (वर्य:) ||१|| यथाऽमरेन्द्रस्य पुलोम[जा]प्रिया नाराय [ग]स्याब्धिसुता बभूव । तथाभदेवस्य वैजैरिणनाम्नी प्रिया सुधर्मा सुगुणा सुशीला ||२|| तयोः सुतः सद्गुणवान् मुत्तः सोमोऽभिधः कौमुदवृद्धिकारी । व्याघेरवालंबुनिधेः मुरत्नं जीयाच्चिरं सव्र्व्वजनीनवृत्ति ||३|| श्रीमज्जिनेोक्तानि ममंजसानि शास्त्राणि लेभे स यथात्मशक्त्या । श्रीमूलसंघाब्धिविवर्द्धनेन्द्राः श्रीपूज्यपाद प्रभुमत्प्रसादात ॥४॥ न ज्ञातृत्त्वाभिमानेन न यशःप्रसरेच्छया । कृतिः किन्तु मदीयेयं स्वबोधायैव केवल ||५|| शब्दशास्त्रविरोध यत यदागमविरोधि च । न्यूनाधिकं च यत्प्रोक्त शोधित तन्मनीषिभिः ||६ ॥ श्रीयुगे जिनस्य नितरा लीन: शिवाशाधरः । मोमः सद्गुणभाजनं सविनयः सत्पात्रदाने रतः ॥ मद्रत्नत्रययुक् सदा बुधमनो ( जना )ह्लादी चिर भूतले । नद्यान विवेकिना विरचिता टीका सुवोधाभिधा || इति त्रिभंगीमार टीका नमाप्ता । २२. यशोधरचरित्र (भः श्रुतसागर ) श्रदिभाग : विद्यानंदीश्वरं देवं नाभिराजसमुद्भवं । स्तुवेहं मरुदेव्यंग संभव वृषभ जिनं ||१|| २६
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy