SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 1 चतुर्दशीव्रतोद्यापन प्रशस्ति १६. षोडशकारणव्रतोद्यापन (केशवसेन सूरि ) श्रादिभाग -: 1 श्रीमंतं धरणीश्वराच्चितपट पापापह हंसभं हंसास्य हरिहदोदयमहं स्तुत्वार्षभं देवता । भक्त्या षोडशकारणाच्चनविधि विद्वज्जनोल्लासकं । 1 कुर्वे केशवसेनसूरिरतुलश्रीश्रर्म्मणे सन्मणिः ॥१॥ अन्तभाग : दिक्संघेऽभूद्रामसेनक्रमेण श्रीमान् विद्वद्वत्नभूषो भदंतः । चारित्रानो जातभानुश्चकास्ति, तत्पट्टे वै श्रीजयाद्यंतकीर्तिः ||१३|| वेदनंदरसचं द्रवत्सरे (१६६४ ) मार्गमासि सितसप्तमीविधौ (तिथौ ) । रामनामनगरे मया कृताच्चन्य पुण्यनिवहाय सूरिणा || १४ || श्रीमत्केशवसेनसूरिगदिता पूजा पठत्येव ये शृण्वन्ति त्वथ पाठयन्ति सुनरा नार्यश्व सद्भावतः । ये चात्रैव लिखाप्य पुस्तकमथ प्रायः सुत्राय वै दास्येत्यर्थमिनप्रतापमखिलैश्वर्यं लभतेऽन्तके ||१५|| इति श्रीश्राचार्य केशवसेन-विरचितं षोडशकारणव्रतोद्यापनं संपूर्ण ॥ २०. चतुर्दशीव्रतोद्यापन ( अक्षयराम ), आदिभाग : श्रीवीरं शिरसानम्य वक्ष्ये संक्षेपतस्तरा । | चतुर्दश्युपवासानामष्टषष्टिशतप्रमा ॥१॥ २७ अन्तभाग:-- शास्त्राब्धेः पारगामी परममुनिरभून्मंडलाचार्य्यमुख्यः श्रीविद्यानन्दिनामा निखिलगुणनिधिः पुण्यमूर्तिः प्रसिद्धः ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy