SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ - प्रशस्तिसंग्रह श्रीमल्लि भूपण शिष्याचार्य श्रीसिंहनदि ब्रह्मशान्तिदासानुमोदिते ब्रह्मनेमिदत्त-विरचिते श्रीपालमुनीन्द्र निर्वाणगमन वर्णनो नाम नवमो सर्गः ॥ धः ५. .. १२. धर्मोपदेशपीयूषवर्ष ( द्र० नेमिदन्त ) आदिभाग : श्रीसर्वज्ञ प्रणम्योच्चैः केवलज्ञानलोचनं । सद्ध देशयाम्ये भव्याना शर्महेतवे ॥१॥ अन्तभाग: इत्थं श्रीजिनभाषितं शुभतरं धर्मे जगद्योतकं सद्रत्नत्रयलक्षणं द्वितयम देवेन्द्र चन्द्राचितं । " ये भव्या निजशक्तिभक्तिसहिताः संपालयंत्यादरात् तेनाकी (के) द्र - नरेंद्र- चक्रि पदवीं भुक्त्वा शिवं याति च ॥ १६६ गच्छे श्रीमति मूल [घ] तिल के सारस्वतीये शुभे विद्यानं गुरुप्रपकमलोल्लामग्रटी भास्करः । श्रीभट्टारकमल्लि भूषण गुरुः सिद्धात मधुमेहास्तच्छिष्य मुनिसिहनंदिगरुर्जीयात सता भूतले ||१७| निहितनिजमतिर्नेमिदत्तः स्वशक्त्या भक्त्या शास्त्रं चकार प्रचुरमुरक्करं श्रावकाचारमुच्चैः । नित्यं भव्य विशुद्धः सकलगुणनिधैः प्राप्तिहेतुं च मत्वा युक्त्या ससेवितोऽसौ दिशतु शुभतमं मंगलं सबनाना || १८ || लेखकाना वाचकाना पाटकाना तथैव च । पालकानां सुखं कुर्यान्नित्यं शास्त्रमिदं शुभं ||१६ इति धर्मोपदेशपीयूष वर्ष नामश्रावकाचारे भट्टारक श्रीमल्लि भूषणशिष्यब्रह्मनेमिदत्त-विरचिने सल्लेखनाक्रम व्यावर्णनो नाम पंचमोऽधिकारः ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy