SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्र - प्रशस्ति ( वृषभादि २४ तीर्थेकरों, सिद्धों श्रादिके स्मरणके अनन्तर - ) एतेषां शर्महेतूनां चरणस्मृतिमंगलं 1 कृत्वाऽहं तुच्छबुद्धयापि श्रीपालचरितं ब्रुवे ||२२|| यच्चरित्रं सदासर्व्वरोगसंतापनाशनं । सिद्धचक्रव्रतोपेतं सिद्धौषधिमिवोत्तमं ||२३|| यत्पुरा रचितं पूर्वसूरिभिः श्रतसागरैः । तदहापि वक्ष्यामि किमाश्वर्यमतः परं ||२४|| अन्तभाग: 2. गच्छे श्रीमति मूल संघतिल के सारस्वतीये शुभे । श्रीभट्टारकपद्म नन्दिमुनिपो देवेन्द्र कीर्तिस्ततः ॥३२॥ विद्यानन्दिगुरुस्ततो गुरसनिधिः पट्टे तदीये सुधीः । श्रीमद्दारकमल्लि भूषरणगुरुः सद्बोधसिंधुर्महान् ॥३३॥ तच्छिष्यो गुणरत्नर जितमतिः श्री सिंह नन्दी गुरु सद्रत्नत्रय मंडितोऽति नितरा भव्यौघनिस्तारकः । तापादयुग्ममधुः श्रीनेमिदत्तो यती चक्रे चारुचरित्रमेतदुचित श्रीपालजं शं क्रियात् ||३४|| प्रोतोत्तमवशमंडनमणिः सब्रह्मचारी शुभः श्रीभट्टारक- मल्लि भूषणगुरोः पादाब्जसेवारतः । जीयादती सज्ञानवान्निर्मलः सूरिः श्रीभुतसागरादियतिना सेवापरः सम्मतिः ||३५|| ख्यातं मालव देशस्थे पूर्णाशानगरे वरे । श्रीमदादिजिनागारे सिद्ध शास्त्रमिदं शुभं ||३६|| संवत्सार्द्धसहस्त्रे च पचाशीतिसमुत्तरे (१५८५) । पाढे शुक्लपचम्या संपूर्ण रविवासरे ||३७|| इति श्रीमद्धचक्रपूजातिशय प्राप्त श्रीपाल महाराज - बरि भट्टारक
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy