SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ C उपदेशरत्नमाला - प्रशस्ति १३. उपदेशरत्नमाला (अ० सकलभूषण) -दिभाग: चंदे श्रीवृषभं देवं दिव्यलक्षणलक्षितम् । प्रीणित- प्राणिसद्वर्गे युगादिपुरुषोत्तमम् ||१|| X x X श्रीकुंदकुंद नामानं यतीशं जितमत्सरम् । उमास्वातिं समंतादिभद्रातं पूज्यपादकम् ॥ १५ ॥ कलकं कलाधारं नेमिचन्द्रं मुनीश्वरम् । विद्यानंद प्रभाचन्द्रं पद्मनंदिगुरु परम् ||१६|| श्रीमत्कख्यं भट्टारकशिरोमणिम् । भुवनादिसुकीर्त्यन्तं गच्छाधीशं गुणोद्धरम् ||१७|| ज्ञान भूषरणनामानं ज्ञानज्ञातभवस्थितिम् । वरं विजयकीर्ति च कीतिव्याप्त सुभूतलं ||१८|| शुभच्छोभाभरभ्राजमानं श्रीशुभचन्द्रकम् । सुबुद्धि ( सुमति) कीर्तिसंयुक्तं नोमि प्रारब्धसिद्धये ||१EN X अन्तभाग:-- श्रीमूल संघ तिलके वरनंदिसंघे गच्छे सरस्वतिसुनाम्नि जगत्प्रसिद्ध १ श्रीकुदकुंद गुरु पट्टपरंपराया श्रीपद्मनदिमुनिपः समभूजिताः ॥२२५॥ 'तत्पट्टधारी जनचित्तद्दारी पुराणमुख्योत्तमशास्त्रकारी। मारकः श्रीमकलादिकीर्तिः प्रसिद्ध नामाऽजनि पुण्यमूर्तिः ॥ २२६॥ भुवनकीर्त्तिगुरुस्तत ऊर्जितो भुवनभासनशासनमंडनः। अजनि तीव्र तपश्चरणक्षम विविधर्मसमृद्धिसुदेशकः ।। २२७|| t श्री (सं) ज्ञानभूषेण परि(वि) भूपितागः प्रसिद्ध पाडित्यकला निधानः । श्रीज्ञान भूषाख्यगुरुस्तदीयपड़ोदयाद्राविव भानुरासीत् ॥२२८॥ भट्टारकः श्रीविजयादिकीर्तिस्तदीयपट्टे परिलब्धकीर्तिः । १६
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy