SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जैनग्रन्थ-प्रशस्तिसंग्रह इमा याशोधराभिख्या सशोध्याधीयता बुधैः ॥१०॥" इति यशोधरचरिते मुनिवासवसेनकृते काव्ये अभयरुचिभट्टारक-अभयमत्योः स्वर्गगमनी चडमारी-धर्मलाभो यशोमत्यादयोन्ये यथायथं नाकनिवासिनो नाम अष्टमः सर्गः समाप्तः । नेमिनिर्वाणकाव्य (कविवाग्भट ) आदिभाग: श्रीनाभिसूनोः पदपद्मयुग्मनखाः सुम्बानि प्रथयतु ते वः । समन्नमनाकि-शिरःकिराट-संघट्ट-विनम्तमणोयित येः ||१|| अन्तभाग : 'भिल्लो विध्यनगे वणिग्वरगुणश्चेभ्यादिकेतुः सुरः । चितायाति खगे महेन्द्रसुमना भूपोऽपरादिर्जितः। साऽव्यादच्युतनायका नरपतिः स्वादिप्रतिष्ठाऽयहमिन्द्रो यश्च जयंतके सुरवरा नेमीश्वरः पातु वः ॥८६॥ अहिछत्रपुरोत्पन्न-प्राग्वाट-कुलशालिनः । छाहडस्य सुतश्चक्रे प्रबन्धं वाग्भटः कविः ।।८७॥ इति श्रीनेमिनिर्वाणे महाकाव्ये महाकविश्रीवाग्भटविरचित नेमिनिर्वाणाभिधानी नाम पंचदशमः सर्गः समाप्तः । ६. भूपाल-चतुर्विशति-टीका (पं. आशाधर ) आदिभाग: प्रणम्य जिनमज्ञाना सज्ञानाय प्रचक्षते । आशाधरो जिनस्तोत्रं श्रीभूपालकवेः कृतिः ॥१॥ १ ये अन्तके दोनों पद्य निर्णयसागर बम्बई से प्रकाशित हुए ग्रन्थमें नहीं है किन्तु आरा सि० भवन तथा देहलीकी प्रतियोंमे पाये जाते हैं ।
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy