SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिचरित्र - प्रशास्त अन्तभाग : उपशमइव मूर्तिः पूतकीर्तिः स तस्मादजनि विज (न) चंद्रः सच्च कोरै कचद्रः । जगदमृतमगर्भाः शास्त्रसंदर्भगर्भाः शुचिचरितसहिष्णोर्यस्य धिन्वंति वाचः ||२६|| विनयचन्द्रस्यार्थ मित्याशाधरविरचिता भूपाल चतुर्विंशतिजिनेन्द्रस्तुते टीका परिसमाप्ता । [ जयपुर प्रति ७. जम्बूस्वामिचरित्र (ब्र० जिनदास ) आदिभाग : श्री वर्धमानतीर्थश वंदे मुक्तिवधूवरम् । arraft देव देवाधिप- नमस्कृतम् ||१|| अन्तभाग: ε श्रीकुंदकुंदान्त्रयमालिरत्न श्रीपद्मनदी विदितः पृथिव्याम् सरस्वतीगच्छ विभूषणं च बभूव भव्यालिसरोजहसः ||२३|| ततोभवत्तस्य जगत्प्रसिद्ध पट्ट मनाज्ञे सकलादिकार्तिः । महाकविः शुद्धचरित्रधारी निर्ग्रथराजा जगति प्रतापी ||२४|| जयति सकलकीर्तेः पट्टपकेजभानु जगति भुवन कीर्तिविश्वविख्यातकीर्तिः । बहुयतिजन युक्तः सर्वसावद्यमुक्तः कुसुमशरविजेता भव्यसन्मार्गनेता ||२५|| विबुवजन निषेत्र्यः सत्कृताने ककाव्यः परमगुणनिवासः सद्व्रतालीविलासः । विजितकरणमारः प्राप्तमसारपारः स भवतु गतदोषः शर्मणे वः सतोषः ||२६||
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy