SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १५९ जावयं कंडग्गामो जाक्यं देवाणं भवणं आवास। देवेहिं या देवीहिं य अभिर रहिवं संचरनेहिं (मा. २२९) आवशयक नियुक्ति हरि पृ० ८०-८४ कंडग्गामनगरं, कुडपुरनयरं, कुंडग्गामनगरं (कल्पसूत्र ६६, १००, १०१-५) अत्थि इह भरहवासे मज्झिम देसस्स मंडनं परमं।' सिरि कंडग्गामं नयरे वसुमई रमणि तिलय भूयं। (आ. नेमिचंद्र महा. च.) (२) खत्तियकंडग्राम नगर सन्निवेश। खत्तिअकुंडग्गामे सिसत्थो नाम खत्तिा अत्थि। सिद्धत्थ भारिआए साहर त्रिसलाइ कच्छसि।। (आ.नि. प. १७८) गमनिका क्षत्रियकंडग्रामे सिद्धार्थो नामे क्षत्रियोऽस्ति तत्र सिद्धर्थ भार्यायां संहर त्रिशलायाः कुक्षाविति गाथार्थ (भा. ५२) उत्तर-खत्तियकुंड सन्निवेस (आचारांग, श्रु० २ चूर्णि ३, भा. वना सत्र ३९९, ४८२ ४०३) खतिअकुंडग्गामनयर कल्पसूत्र २०, २५, २७, २९, ६७). ३ माहणकुंडग्गाम, नयर, सन्निवेस। बाहिण-माहणकंड सन्निवेस (आचारांग ५.३ भा. सू. ३९१-९९) माहणकंडगाम नयर (कल्पसूत्र २, १४, १९, २०, २२, २५, २७, २९) माहणकंडग्गामे कोशलास्सगुत्तस्स माहणो अत्यिा तस्स घरे उव्वण्णो देवानदाई कच्छिसि।। ।।४५७।। - अस्या-व्याख्या- पुष्पोत्तराच्यतो ब्राह्मणकंड ग्रामे नगरे कोडालस गोत्रो ब्राह्मण. ऋषभ दत्ताभिधाननोऽस्ति तस्य गृहे उत्पन्नः देवानन्दायाः कुक्षाविति गाथार्थः ।। ४५७ (आवश्यक नियुक्ति हारि. वृत्ति पृ. १५८) ४ बमनगाम- रायगिहि तंतुसाल मासखमणे च गोसाले। (नि. ४९२) कोल्लाग बहुल पायल दिव्वा गोसाल दिट्ठा पावज्जा।। - बाहिं सुवण्णंखलए पायस थाली नियद्ध गहण। ४७४ बमनगामे नंदोवनद तय पच्चद्धे। चंपा दमासखमणे वासावासं मुनि खमई।। (आ. नि. ४७५) ' . १. आसम पयम्मि विय जिणिंदो पायसांडम्मि। अवसेसा निक्सत्ता सहसंव वर्णाम्म उज्जतेण।। (नि. ३३१) - एवं सदेव मणुआ-सुराए परिवढो भयवं। अभिधुवंतो गिरीहिं संपत्तो पायपरवन।। (भा. १०५) बहिया या पावसंरे आपुच्छिताण णाये सव्वे।। दिवस मुहुत्त सेसे कुमारग्गामं समणुपत्तो।। (भा. १११) (आवश्यक नियुक्ति भावना हरि. टीका १३७ १८६-८७) २. जेणेव पायसी उज्जाये तेणेव उवागच्छे।।। (आचारांग सूत्र ४०२ श्रु. २ चू. ३ ३. कुंडपुर नगर मझ मज्मेण णिगिच्छेइपामिगच्छेइ जेणेव पायग्बो उज्याचे जेणेव असोगवर पायवेण उवागच्छे।।। (कल्पसूत्र) ४. बहुसाल अईये, बहुसालए गए।। (भगवती सूत्र) . माहणकंडग्गामे कुंडालिस गुत्तस्स माहणो अत्थि। तस्स घरे उववण्णो देवानंदाई कुच्छिसि।।४५७।। अायाख्या- पुष्पोत्तराच्चुतो बाह्मणकुंडग्रामे नगरे कोडालस गोत्रो ब्राह्मण ऋषभदताभिधानोऽस्ति तस्य गृहे उत्पन्नः देवानंदायाः कुक्षाविति गाथार्थः (आव.नि. हारिवृत्ति पृ. १७८)
SR No.010082
Book TitleBhagwan Mahavir ka Janmasthal Kshatriyakunda
Original Sutra AuthorN/A
AuthorHiralal Duggad
PublisherJain Prachin Sahitya Prakashan Mandir Delhi
Publication Year1989
Total Pages196
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy