SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ याचिकामी नमितिहेतुत्वेन श्रनादित्वात् । तच शामकलमासार्थासिद्धेः । प्रमापकत्वे तेनैव व्यभिचारान जाप कन्धेन तादृशसंसर्गसिद्धिः दृष्टान्ते ज्ञापकत्वसम्बन्धेन engiसर्गमिद्धावेव पचे ज्ञापकत्वसम्बन्धेन तादृशसंसर्गसिद्धिरित्यन्योन्याश्रयः, अन्योन्याश्रयाभावे हेतुमाह पूर्व पूर्खेति पूret amarni उत्तरोत्तरवाकये तादृशसंसर्गानुमितौ दृष्टाना'farer प्रयोजकत्वेनेत्यर्थः, 'श्रमादित्वादिति पचौयसाध्यसिद्धेर्दृष्टाभौषसाध्यसिद्धेरादावन पेचितत्वादित्यर्थः । केचित्तु 'नर' द:, तथाथ 'हेतुत्वेनेत्यन्तमन्योन्याभावे हेतु:, अर्थ पूर्ववत् । मन्येवमनवस्येत्यतश्राह 'श्रनादिस्वादिति वजारवदनादिलादित्यर्थः तथाच प्रामाणिकी श्रमear न दोषायेति भाव इत्याः । तदसत् । पञ्चम्यन्तेमेव मुश'हेतुप्रयोगनियमात् तृतीयाया श्रमङ्गतत्वापत्तेरिति ध्येयम् । 'arunaarve' ज्ञापकत्वसम्बन्धेन, स्कारित पदार्थसंसर्गस्य साथइति शेषः, 'अर्थति एकपदार्थ अपरपदार्थसंसर्गा सिद्धेरित्यर्थः, प्रवर्त्तकञ्च तथा ज्ञानमिति भावः । ननु स्मारितपदार्थ संसर्गवन्तौति व चायं करणीयं किन्येकपदार्थ संमर्गवत्थ परपदार्थों चदेकपदार्थसंसर्गज्ञानं तनकामीति साधनीयं तथाच मोक्रदोष इत्यत श्राह 'मापक इति एकपदार्थ संसर्गवत्थ परपदार्थ यदेकपदार्थसंसर्गज्ञानं nana त्यर्थः, सा इति शेषः, 'तेनैव' श्रमाप्तोकेनेव, कर (t) दमिति २० 20
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy