SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कामिकापमा विचतोत्यादिवाकयेनेवेति यावत्, चतरामानस्याचाचपलात्ताते चान्यप्रयोजकरूपवन्यस्य योग्यतामा -योग्यतागर्भपूर्वी तोस्तत्रापि सत्यादेकपदार्थ संसर्गवावस्था पर पदाasarda arties areवादिति भावः । बाधाभावरूपयोग्यतायाहेतुविशेषणत्वे तु 'प्रमापकत्वं प्रमोपधायकत्वं प्रमा स्वरूपयोग्यलं वा, आद्येऽनमितशाब्दबोधले शब्दे व्यभिचारः, श्रम मिराकाङ्क्षादेरपि स्वरूपयोग्यत्वेनाकाङ्क्षादिमनविशेषणं हेती व्यर्थं योग्यतावस्वम्यैव सम्यक्त्वात् यदि च साकाङ्क्षन्दत्लेग म्हरूपयोग्यता तदा. आकाङ्क्षावस्वमेव सम्यक् योग्यतादिविशेषणं व्यर्थं प्रत्यादौमि दूषuraसेयानि । केचित्तु 'ज्ञापकत्वमात्रेण' ज्ञापकत्वसम्बन्धेन, साध्यत्व इति शेषः, 'अर्थेति, 'अर्थ:' उद्देश्यः संसर्गानुमितिरिति यावत् अस्यासिद्धेरित्यर्थः श्रभावप्रतियोगितावच्छेदकेन हि मम्बन्धेन साध्यं माधयत्यनुमानं ज्ञापकत्वच नाभावप्रतियोगितावच्छेदकं नृत्य नियामकत्वादेति भावः । मनु वृत्तिनियमाकसम्बन्ध एव माध्यतावच्छेदकमम्बन्धथा, 'प्रमापकत्व' इति धर्म्मिपरोनिर्देशः, प्रमा विशिष्टज्ञानं के सम्बन्ध वृत्तिनियामकसम्बन्धे इति यावत् साध्यतावच्छेद में इति शेषः, 'तेनैव' पदेनैव, 'व्यभिचारादिति पदे वृत्तिनियाम कसम्बन्धेन पदार्थसंग सत्त्वात् इत्याजः 1. भानुयायिमस्तु ननु 'आरितार्थसंसर्गवत्या दार्थसंसर्गज्ञानजनकत्वमाचं माध्यं एकपदार्थेऽपरपदा बदपरपदार्थज्ञानं तज्जनकत्वं वा श्राद्ये चार 'ज्ञापकति
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy