SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ y __ Ale U MER ANE संसर्गदत्वमिति माध्यार्थः, एवं प्रत्येकं तसत्पदमादाय बानेक पा प्रत्येकमम्पदादिकमेव परः हेतुस पूा एव समूह सम्बनौ बम मिति-परामर्माविति बोथम् । मवर मवर्षः का समन्ध:(१), मंयोग-समवायादेः पछे बाधितत्वादित्यस बाह, ममर्थबेति, 'सिङ्गलयेनि, 'लिङ्गपदं पक्षपरं, अन्यथा पदाला कि बाभावेन बाधापन:, शर एव तादाम्यसम्बन्धेन निमित्याप्रक ना, 'ज्ञापकत्व' कारणीभूतज्ञामावच्छेदकाव(२) । नतु 'भिजनयति लिभ ज्ञापकत्वमावस्यैव समन्धवे दोषाभावात् । न नेपाविकैः मिसाधनावनौयं तैरपि सदस्य भापकत्वस्वीकारादिनि वायम्। म हि नैयायिकः मह विवाद इदमनुमान विन्त वाकाश्रोत शिषिकनये यया रोत्या अनुमानविधया शब्दात संमगंधीः मा रौतिस्पदर्भसे नाप नेयाधिकः मिद्धमाधमोहावमप्रमाभावात् अन्यथा 'लिङ्गलयेयुझावपि मिसाधनोलावनमभवान् नैयाथिकैः प्रच्छन्द लिङ्गलयापि भापकलसौकारात पूर्वी कसंसर्गज्ञानपूर्वकत्वानुमाने मदाप मच गैयाथिकैरपि नदीकारादिति चेत्, न, वैशेषिकनये पदानां सिङ्गानिधयेव भापकाये तय सम्पायनमापरत्वात् मम्मन्ननु ज्ञापकत्वमाचमेवेति दिक। ति, पचे भापकत्वसंवर्गण एतादृशमर्गमिझो ताहा th a सम्बन्धो मत्वर्थ इति ख., ग.. (१) ज्ञानविज्ञापा कारताया विषयविधयापदकावमिव ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy