SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ after संसर्गस्य बहुप्रकारकत्वेऽपि नामभिमतसंसर्गसिविलस्य । तात्पाविषयत्वात् । अन्यथा शब्दादप्यभिमताषयबोध न स्यात् । अतएव विशेषण-विशेष्यभाववदर्थकानि नबोधपूर्वकाणि वेतिर) न स्यायं । यत्त स्मारितार्थसंसर्गवन्तौति साध्य, मत्वर्थश्च पत्वेऽपौत्यर्थः, 'अनभिमतेति दण्डेनेत्या दिवाक्यजन्यज्ञानविषयतया मेधाथिकानभिमतेत्यर्थः, 'तस्य' अनभिमतसंसर्गस्य, तथाचैतदर्थमेव मथा तात्पर्य्यविषयत्वं संसर्गविशेषणमुपात्तमिति भावः । 'अन्यथा' तस्य तात्पर्य्यविषयत्वे, 'शब्दात्' दण्डेनेटादिवाक्यात्, न्यायनये इति श्रेषः, 'अभिमताषयबोध:' अभिमतीयोऽन्वयबोध: एकमंसर्गमाचविषयकशाब्दबोध इति ९) यावत् स न स्यादित्यर्थः, 'श्रतएव अनभिमतममर्गसिद्धिप्रभादेव, 'विशेषण-विशेष्येत्यादि, सार्थकानौत्येतावन्माचोकौ ममर्गस्य न मिद्धिरित्यतो 'विशेषण-विगेय्यभाववदिति विशेषणता-विशेष्यतान्यतरवदित्यर्थः, विशेषणत्वमपरपदार्थमिटवैभिकाप्रतियोगितया भाममानत्वं, विशेष्यत्वचापरपदार्थप्रतियोगिक* वैशिष्यानुयोगितथा भाममानवमिति भावः । 'सहोधेति तादृशा वयवोधेत्यर्थः । . प्राचार्योयं माध्यमाशय दूषयनि, 'यत्त्वित्यादिना, प्रचापि तात्पर्य्यविषयोचतो यो वृत्त्या एतत्पदस्मारिततात्पर्यविषयार्थस्य (६) अभिमतसंसर्गसिदिन स्थादितौति क० । (१) तरोधमकागति वेति का। ' ) असर्ममात्रविषयकशाब्दबोध इतौति ख.।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy