SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ शब्दास्यतुरीयखगड़े शब्दाप्रामाण्यवादः । , केचित् । अथाब्दस्य ध्वंमाधिकरणक्षणसित्वरूपानन्तरक्षणकृत्तित्वाश्रये ॥ धर्मिणि न किरपि तु अनन्तरक्षणत्तित्वे धर्मएव क्रिः अनन्तरक्षणवृत्तित्वत्वरूपेणानन्तरक्षणवृत्तिलस्य शक्यतावच्छेदकलमपेक्ष्यानन्तरक्षणत्तिवत्वस्य केवलस्य शक्यतावच्छेदकल्ये लाघवात् तथाचाश्रयायिभावसम्बन्धेनेवायथबोध: प्रभदभम्बन्धेनान्वयबोधे अथपदम्य धर्मिणि लक्षणापतेः, अतएव चाव्ययातिरिक्रमानः क्रिया विशेषणानस्थल एव अभेदसंबर्गकान्वयबोधनियमोऽव्ययातिरिक्रन्थम्न एव धात्वर्थ-नामार्थयोर्भदावयवाभावनियमच, अन्थया श्रथादिपदम्य धर्मिणि लक्षणापतेः । वस्तुतम्। 'प्रथादिपद स्थानन्तरचणवृत्तित्वेऽपि न माक्र: अपि त्वनन्तरत्व एव शक्रिः, अनन्तरलञ्च ध्वंभ एव, तथाच 'प्रथपदोलरं मातमीला पात् लप्तमप्तम्यर्थ भमामकालीनत्वे 'थपदार्धम्योपमाननिरूपणाध्वंमस्थापयः(१) म तु धात्वर्थ, धात्वर्थे च भप्तम्यर्यस्यान्वय इति प्राः । নভেন, ঘি ভাগ মানৰ বলিল অনন্দা वा कापि प्रकृते उपमाननिरूपणोपम्यापकपदाभावेनोपमान निकपणानन्तरक्षणत्तित्वम्य उपमाननिरूपणानन्तरलस्य वा विशेषतो लाभाथे लक्षणाथा श्रावण्यकत्वेनाभेदान्वयबोधपञ्चम्यापि मम्यक्बादिति । (२) यश पाब्द स्वंमाधिकरगाहसिवाय इfa! ११) व्यपि त्यनन्तरक्षण एव शक्तिः पान तमत्वज्ञ अधिकागात या ध्वंस विशिकावं तयाचायपदोनः सप्तमीनीपात् लुप्त समय निधनायामेवाधपदार्थस्योषमाननिय गाध्वंसविधिय.क्षणम्यान्धय इरि ख० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy