SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ सत्त्वचिन्तामणौ . निरूपणीयोऽतः शिव्यावधानाय प्रतिजानौते(१) 'अयेत्यादिमा, 'श्रय' उपमाननिरूपणानन्तरक्षणनिष्ठं, 'शब्द' भाब्दप्रमाकरणं, पथाश्रुते श्रये प्रमाणशब्दस्य लक्षणकरणे अन्तिरतापत्तेः । “निरूप्यत इत्यत्र निरूपणं स्वक्षण-स्वरूप-प्रामाण्यादिभिज्ञापन, लक्षणस्वरूप-प्रामाण्यादिप्रकारकजानानुकुलो व्यापार इति थावत, पाख्यातम्य च विषयत्वमर्थः, तथाचोरमानविशेय्यक-लक्षण-स्वरूपपामाण्यादिप्रकार कजानानक नव्या पारानन्तर क्षनिछाभिन्नो योलक्षणा स्वरूप-प्रामाण्वादिप्रकारकज्ञानानुकलव्यापारतविषयः प्रमाण शब्दः इत्यन्वयः । 'प्रथपदस्य स्नप्तदितीयाविभक्रिकस्य निरूपणक्रियाविशेषणतया लोक पवनोत्यादाविवाभदस्य मंमगमर्यादावलनभ्यत्वात्, नाम्नः क्रियाविशषणावयले 'अभेदान्वयबोधस्यैव माका छत्यान, व्यापारश्च शब्दप्रयोग एव सहिषयता च व्यापारानुबन्धिी (२) तेन शब्दर निर्विषयकन्वेऽपि न पतिः । (१) अथवहितोत्तर कालकन्यत्वप्रकारक-शिष्यसमधितबोधानुकूमधारः प्रतिमाः , म च यधेयादि निरुप्यत इत्यन्नं वार, nिeuur-. इत्यत्र वर्तमानसामीप्यार्थ का नट प्रायम्, वर्तमानकालाव्य वजिताकालार्थ वात्वेन जाधेत्यादि कास्य निरुतनिझावं, अश्ये न्यादिना इत्यत्र अभेदे टीया तथाच अर्थ यादिवाक्याभिन्नतिजानकूलातिमान् भगिकार इति शाब्दबोधः। (१) व्यापारानुषन्धन) यापार प्रयोज्या, तथाच शब्दप्रयोगस्य निर्विषयक त्वेऽपि बाचितभण्डभन्यामात् तज्जन्यज्ञानरूपण्यापारविषगत्वेभ तहिमयावनिर्वाह इति भावः।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy