SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ तत्त्वचिन्तामणौ अच 'न उपजौवकत्वमेव सङ्गतिरयं गवयपदवाय इत्युपमित्यात्मकशक्रिपद विषयकज्ञानस्य शाब्दधौकरणतया शब्दम्यातिदेशवाक्यार्थज्ञानात्मकोपमानोपजीवकत्वादिनि भावः । ननु उपमित्यात्मकशब्दप्रमाणस्थ अति देशवाक्यार्थज्ञानात्मकोपमानोपजीवकत्वतदति देशवाक्यार्थज्ञानाभकोपमानस्यापि पतिदेशवाक्यज्ञानात्मकशब्दोपजीवकत्येनोपजीयोपजीवकभावाविशेषापमानमेवादौ कुतो मिरूपितं शब्दस्नु पश्चानिरूप्यते विनिगमकाभावात् । अथोपमाने शब्दोपजीवकत्वमेव मास्ति यच कीदृग्गवय इति प्रश्नानन्तरं चित्रलेखादिना तादृापिाऽवदनं तत्रातिदेगावाक्यं विनापि मादृश्यज्ञानाताको पनानोत्पत्तिः । न च चित्रलेखादिना गोसदृशो-- पस्थितावपि तत्र गवयादवाच्यत्वानुपस्यितेः तदपस्थित्यर्थमभिप्राय विषयः शब्दप्तचापि कल्पनीय इति वाच्यम् । चिचलेखापस्थिते गोसदणे प्रश्नवाक्य स्थरावयपदोपलापिनस्य गतषपदायमस्य मनसेव बोधो पत्तेः श्रामिणायिका अन्यनाया अनावम्यकत्वात् । न च पक्येि नजन्यशाब्दबोध वा इच्छामत्त्वात् तद्विषयसम्पादनाय गन्दोऽवयं कनीय इति वाट। यदा प्रानिमाचे दन्छ। नन्दा शब्दकल्पनाभावादिति चेत्, तईि, शब्दस्यापि नोपमानोपजीवकलं स्थात् व्यवहारादिनापि शक्तियाहात्मक शब्दोदयात् क्वाचित्कोपजीवकत्वञ्च तुल्यमिति, भैव. मानतावच्छेदकधर्मव्यापकोजोन्यतानिरूपिता या स्वरूपोपजीवकता तस्था एव प्रमाणामाराभिधाने (२) स्वरूपत उपौवकतेति ख० ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy