SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वादर्श ज्ञान- क्षायिक केवल ह स्वरूप जिसका, अतः ज्ञानस्वरूप कहते हैं । फिर कैसे तुझको ? 'अमलम्' - नहीं है अष्टादश दोषरूप मल जिसके, इस वास्ते अमल कहते हैं । ए पूर्वोक्त पंदरां विशेषण ईश्वर के *मतांतरों में प्रसिद्ध हैं । तथा:-- ८४ "बुद्धस्त्वमेव विबुधार्चित ! बुद्धिबोधाव, त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् । धातासि धीर ! शिवमार्गविधेर्विधानाव, व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोसि ॥ * पाठक तुलना करें त्वमक्षरं परमं वेदितव्यं, त्वमस्य विश्वस्य पर निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता, सनातनस्त्वं पुरुषो मतो मे ॥ [ भगवद्गीता - अ० ११ श्लो० १८ ] त्वामामनन्ति मुनयः परमं पुमास -- मादित्यवर्णममल तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयति मृत्युं, नान्य शिवः शिवपदस्य मुनीन्द्र पन्था ॥ [ भक्ता० स्तो० श्लो० २३ ] वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय ॥ [श्वेता० उप०, अ० ३, मंत्र [८]
SR No.010064
Book TitleJain Tattvadarsha Purvardha
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj
PublisherAtmanand Jain Sabha
Publication Year1936
Total Pages495
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy