________________
दशवैकालिके द्वितीयाध्ययनम् ।
विषया एव कामा इति कृत्वा । एवं कृते फलमाह । एवमनेन प्रकारेण प्रवर्तमानः । किम् । सुखमस्यास्तीति सुखी जविष्यसि । क । संपराये संसारे यावदपवर्गं न प्राप्स्यसि तावत्सुखी जविष्यसि । संपराये परीषहोपसर्गसंग्राम इत्यन्ये । कृतं प्रसङ्गेनेति सूत्रार्थः॥२॥ किंच संयमगेदान्मनस एवा निर्गमनार्थमिदं चिन्तयेत् । यडुत परकंदेइत्यादि । परकंदे जलियं जोई, धूमकेनं दुरासयं ॥
नेवंति वंतयं नोत्तुं कुले जाया गंधणे ॥ ६ ॥
( अवचूरिः ) संयमगेहान्मसोऽनिर्गमार्थमिदं चिन्तयेत् । प्रस्कन्दन्ति श्राश्रयन्ति ज्योतिषमग्निं धूम चिह्नं दुरासदं पुरनिनवमित्यर्थः । चशब्दलोपान्नचेचन्ति वान्तं नोक्तुं विषमिति गम्यते । नागा इति गम्यते । मन्त्राकृष्टा वान्तं ब्रणमुखाद्विषं पिबन्ति गन्धनाः नत्वगन्धनाः । तिर्यञ्चोऽप्येवं तत्कथमहं जिनवचनानिज्ञोऽपि दारुणान्विषयान्वान्तान् जोदय इति ॥ ६ ॥
(अर्थ) वली साधुयें संयम रूप गृहथी मनने बाहर न नीकलवा देवा माटे या प्रकारनो विचार करतो ते कहे बे. परकंदेत्यादि ( गंध के० ) अगन्धने एटले गंधन नामक नागना ( कुले के० ) कुलमां ( जाया के० ) जाताः एटले उत्पन्न ला जे नांग (सर्प) ते ( डुरासयं के० ) डुरासदं एटले घणा दुःखथी पण जेनो ताप सहन थाय नहीं एवा ( जलियं के० ) ज्वलितं एटले प्रदीप्त एवा खदिरांगारादिरूप अग्निमां, ( जोई के० ) ज्योतिः एटले ज्वालारूप जे घृतादिकना दाहक अग्निमां अथवा धूमकेनं के० ) धूमकेतुं एटले घणा धूमथी व्यास थयेला एवा लीला काष्ठादिकना दाहक अग्निमां वखत पडे तो प्रवेश करवानो ( परकंदे के० ) प्रस्कन्दति, अध्यवस्यतीति यावत् एटले निर्धार करे. पण (वंतयं के० ) वांतं एटले प्राणिना जे जांगे दंश कस्यो होय त्यां वमन करी नाखेला विष (नोत्तुं के० ) जोक्तुं एटले फरी पीवाने ( नेवंति के० ) नचेति एटले वांबे नहीं. त्यांवी वात प्रसिद्ध वे के, नाग बे जातिना थाय बे, एक गंधन जातिनो ने बीजो गंधन जातिनो तेमां गंधन जातिनो जे नाग बे, ते जो कोने दंश करे, ने तेने जो मंत्रादिक उपाययी बोलावे, तो ते वनादिक स्थानमां ने दंश करी वमी नाखेला विषने फरी पिये बे, पण गंधन जातिनो जे नाग, ते कदाचित् जो कोइने दंश करे तो ते मंत्रादिक उपायें करी वनमांथी वे नहीं, ने कदाचित् जो घावे, तो अग्निमां वली जाय, पण वमेलुं विष फरी पिये नहीं. ए दृष्टांत उपरथी साधुएं जाणवुं के, तिर्यंच जीव पण विचार विना
1