SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ १०० राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) -मा. केवल निमाथी अग्निमां पडी मरी जाय बे, पण वमेलुं विष पीता नथी. एम बतां मे जिनवचनना जाए थइने परिणामे दुःखदायक एवा ने अनंत प्राणियें अनंतवार जोगीने वमेला विषयने केम जोगवियें ! एम चिंतवे ॥ ६॥ ( दीपिका ) संयमगृहान्मनस एवानिर्गमार्थमिदं चिन्तयेत् । प्रस्कंदंति आश्र यन्ति कं ज्योतिषमनम् । किं० ज्यो० । ज्वलितं ज्वालामालाकुलं न तु मुर्मुरादिरूपम् । पुनः किं० । धूमकेतुं धूम चिन्हं धूमध्वजं न उक्लादिरूपम् । पुनः किं० ज्यो० । दुरासदं पुरजिनवं चशब्दलोपान्न च श्छन्ति वान्तं जोक्तुं परित्यक्तं विषमिति शेषः । के । नागा इति शेषः । ते किं० नागाः । कुले जाताः समुत्पन्नाः । किंभूते कुले । गन्धने । नागा द्वेधा गन्धना यगन्धनाश्च तत्र ये गन्धना ते डसिए मंतेहिं आकट्टिया तं मुह आपिवंति । अगन्धणा पुण अवि मरणमनवस्संति न य वतं आपियंति । उपसंहारस्तु यदि तावत्तिर्यञ्चोऽपि अजिमानाजीवितं परित्यजन्ति न च वान्तं - ते । तत्कथमहं निवचनानिको विपाकदारुणान् विषयान् वान्तानपि जोदय इति । अत्रार्थे रथनेमिदृष्टान्तस्तथाहि । जया किल रिनेमी पव तया रहनेमी तस्स जिना राईम उवयरई । जई नाम एसा मम होइ । सा य जगवई निविन्नकामजोगा नायं च तीए जहा एसो मम नोववसो । अाया य तीए मदुघयसंजुत्ता पेा पीया । रहनेमी आग । मयणफलं मुहे काऊण तीए वंतं जपित्र्यं च । पेजूं पिया हि । तेण न कहूं वंतं पिइ । तीए नपि । जइ न पिताइ । तनुं अहं पि 1 छारिने मिसामिया वंता कहं पिवमिष्ठसि ॥ ६ ॥ ( टीका ) अस्य व्याख्या | प्रस्कन्दन्ति अध्यवस्यन्ति । ज्वलितं ज्वालामाला - कुलं मुर्मुरादिरूपं । कं । ज्योतिषमग्निं धूमकेतुं धूम चिह्नं धूमध्वजं नोटकादिरूपं पुरासदं दुःखेनासाद्यतेऽ निनूयत इति पुरासदस्तं पुरनिनवमित्यर्थः । चशब्दलोत वान्तं नोक्तुं परित्यक्तमादातुं विषमिति गम्यते । के । नागा इति गम्यते । किंविशिष्टा इत्याह । कुले जाताः समुत्पन्ना गन्धने । नागानां हि दद्वयं गन्धाश्चागन्धना । गन्धणा पाम जे डसिए मंतेहिं याकट्टिया तं विसं वणमुहाउं आयंति । श्रगंधा व मरणमनवस्सं ति णय वंतमावियंति । उदाहरणं द्रुमपुष्पिकायामुक्तमेव । उपसंहारस्त्वेवं जावनीयः । यदि तावत्तिर्यञ्चोऽप्यनिमानमात्रादपि जीवितं परित्यजन्ति, न च वान्तं भुञ्जते । तत्कथमहं जिनवचनानिज्ञो विपाकदारुणान् विषयान् वान्तान् नोदय इति सू त्रार्थः । अस्मिन्नेवार्थे द्वितीयमुदाहरणम् । यदा किल रिमी पव । तथा 1
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy