SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ए राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. जोनारी स्त्रीयोने पण कामवासना यती नथी. एवा आचरणें करी ( कामे के० ) कामान् एटले पूर्वोक्त द्रव्यादि कामने ( कमाही के० ) काम एटले उल्लंघन कर. कारण, ते कामना उल्लंघन थी ( दुक्खं के० ) दुःख ( कमियं खु के० ), क्रांतं खलु एटले उल्लंघित अतिक्रांत कयुं एम निश्चयें जावं. कारण, सर्व दुःखनुं मूल काम बे. एवा कामजयना बाह्य उपाय कहीने फरी अन्यंतर कामजय करवानुं शिष्यने स्मरण आपे . ( दोसं के० ) द्वेषं एटले मनमां उपजता वैरादिविकारनो ( बिंदाहि के० ) बिंधि एटले नाशकर, तथा ( रागं के० ) शब्दा दिविषयउपर जे प्रीति ने तेने कर्मनो विपाक केवो ने ते विचारीने उत्तम ज्ञानवलेकरी (विएक के० ) व्यपनय एटले दूर काढी नाख. ( एवं के० ) ए प्रकारें करी ( संपराये के० ) या संसारमां मुक्ति मले त्यां सूधी, अथवा संपराये एटले प पहनो ने उपसर्गनो जे संग्राम चाले बे, तेमां ( सुही के० ) सुखी ( होहिसि ० ) जविष्यसि एटले यश. ॥ ५ ॥ ( दीपिका ) एवं तावत् श्रान्तरो मनोनिग्रहविधिरुक्तः । न चायं विधिर्वाह्ममन्तरेण कर्तुं शक्यते तो बाह्य विधिविधानार्थमाह । यायावयाही । त्वं संयमगृहान्मनसो ऽनिर्गमनार्थमातापय व्यातापनां कुरु । उपलक्षणत्वात् यथानुरूपमूनोद रिकादि तपो Sपि । कुरु तथा त्यज सौ कुमारी मारत्वं परित्यज । यतः सुकुमारत्वात् कामेच्छा प्रव र्तते । योषितां च प्रार्थनी ति । एवमुनयासेवनेन कामान् काम उल्लङ्घय । यतस्तैः कामैः कान्तैर्दुःखं तमेव भवति । छात्र वणिज उदाहरणं ज्ञेयं वृत्तितः । श्रथ यान्तर कामक्रमण विधि | | | ज्ञानले विपाकालोचनादिना । एवं कृते फलमाह । एवमनेन प्रकारेण प्रवर्त्तमानः सन् सुखी ज़विष्यसि । क संपराये संसारे यावन्मोक्षं न प्राप्स्यसि तावत्सुखी जविष्यसि ॥ ५ ॥ परि ( टीका ) x व्याख्या । संयमगेहान्मनसोऽनिर्गमनार्थमातापयातापना कुरु । एकग्रहणे तातीयग्रहणमिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः । अनेनात्मसमुदोष परिहारमाह । तथा त्यज सौकुमार्यं परित्यज सुकुमारत्वम् । अनेन तूजयसमु दोषपरिहारम् । तथाहि । सौकुमार्यात्कर्त । चप्रार्थनीयो जवति । एवमुनयासेवनेन कामान् प्रनिरूपितवरूपान् काम उनवय । यतस्तैः क्रान्तैः क्रान्तमेव दुःखं नवति । इति शेषः । निबन्धनवा दुःखस्य । खुशब्दोऽवधारणे। अधुनान्तर कामक्रमणमाह । बिन्धि द्वेषम् । व्यपनय राग सम्यग्ज्ञानबलेन विपाकालो ।
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy