SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके द्वितीयाध्ययनम् । ០១ स्येति । तत्र न सा महं णो वियहं वि तीसेति । एक उदाहरणं । एगो वाणियदार | सो जायं प्रिय पवइ । सो य उहाणुप्पेही मूर्ड इमं च घोसेइ न सा महं यो विहं वितीसे । सो चिंते । सा विममं हं वि तीसे सा ममापुरत्ता । कहमहं तं हामि त्ति काळं गहियायारनंडगणे वचो चेव संप हि । गर्न य तं गामं । जब सा सोइणिवाणतडं संपत्तो | तब य सा पुवजाया पाणियस्स श्रागया । सा य साविया जाया । पवनकामाय ताए सो गाउँ इयरो तं न याइ । तेण सा पुछिया । अगस्त धूया किं मया जीव‍ वा । सो चिंतेइ । जइ सासहरा तो उप्पवयामि । इयरहा ए । ताए णायं । जहा एस पव पयहि कामो तो दोवि संसारे नमिस्सामिति । नयिं चणा सा अस्त दिसा । तर्ज सो चिंतितमारो । सच्चं जगवंतेदिं साहिं हं पाढ | जहा ए सा महं णो वि श्रहं पि तीसे । परमसंवेगसमावसो । जणियं चणेण परिणियत्तामि तीए वेरग्गपडि त्ति पाऊण अणुसा सिर्ज । यणिचं जीवियं कामोगा इत्तरिया । एवं तस्स केवलिपन्नत्तं धम्मं पडिक हे हि । अणुसो जाणावय । पडिग प्रायरियसगासं । पवकाए थिरीनू । एवं श्रप्पा साहारेतवो । जहा तेणं ति सूत्रार्थः ॥ ४ ॥ एवं तावदान्तरो मनोनिग्रह विधिरुक्तः । न चायं वाह्यमन्तरेण कर्तुं शक्यते । श्रतस्तद्विधानार्थमाह । श्रायावयाहीत्यादि यायावयाही चय सोगमनं, कामे करूं कमियं खु दुकं ॥ विंदाहि दोसं विणएक रागं, एवं सुही हाँ, "पपराए ॥ ५ ॥ ( यवचूरिः ) संयमगेहान्मनसोऽनिर्गमार्थमातापय ग्रहणे तजातीयग्रदणमिति न्यायादूनोदरतादेरपि विधिः । त्यज सौकुमार्यम् । . सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च प्रार्थनीयः स्यात् । कामान् क्रमोलज्य । यतस्तैः कान्तैः कान्तमेव दुःखं भवतीति शेषः । काम निवन्धनत्वाद्दुःखस्य । विन्धि द्वेपं व्यपनय रागम् । एवं सुखी जविष्यसि संपराये संसारे परीपहा दिसंग्रामे ॥ ५ ॥ I 'सूत्रम् । के० ( अर्थ. ) पूर्वोक्त सूत्रे एवी रीतें मनोनिग्रह करवानो अन्यंतर विधि को. पण ते अभ्यंतर विधि वासविधिना अनुष्टान वगर सफल याय नहीं माटे वे विधि कहे ते. थायावयाहि ति. ( यायावयाहि के० ) आतापय एटले तडकामां समग्र दिवस वेसी तथा जनोदरतादि तपंकरी शरीरने तपावो. एयी कामादि विकारने उत्पन्न थवा स्थान मन्त्रे नहीं, तथा ( लोगन के० ) सौकुमार्यं एटले कोमलपणाने ( चय के० ) त्यज एटले त्याग कर. शरीर लुकु मार नही होय तो पोताना मनमां पण कामादि विकार पता नयी, थने पोताने
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy