SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ ६८४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. एटले पोताना करता अधिक गुणशाली एवा ( वा के० ) अथवा ( गुण के० ) गुणतः एटले गुणवडे ( समं के० ) समं एटले समान एवा ( वा के० ) वली ( निज ho ) निपुणं एटले संयम पालवामां कुशल एवा ( सहायं के० ) सहायं एटले पर लोक साधन करवामां साहाय्य करनार एवा अन्य साधु प्रत्ये ( न लनिका के ० ) नलनेत एटले न पामे, तो ( पावाई के० ) पापानि एटले पापकर्म प्रत्ये ( विवजयंतो के० ) विवर्जयन् एटले वर्ज करता तथा ( कामेसु के० ) कामेषु एटले इछा कामादिकने विषे ( माणो के० ) असमानः एटले श्रासक्त नहि यता एवा (एगोवि० ) एकोऽपि एटले एकला पण ( विहरि के० ) विहरेत् एटले विचरे. पण शिथिलचारित्रियानी साथे विचरे नहि. ॥ १० ॥ (दीपिका) अत्र संक्लिष्टैः समं वसेदित्युक्तं पुनर्विधिविशेषमाह । साधुः कालदोषात् यदि कथंचित् निपुणं संयमानुष्ठान कुशलं सहायं परलोकसाधने द्वितीयं न लनेत । किंनूतं सहायम् । गुणाधिकं वा ज्ञानादिगुणैरधिकं वा । गुणैः समं वा । वाशब्दात् गुणहीनमपि जात्यकाञ्चनकल्पं विनीतं वा । तदा किं कुर्यादित्याह । तदा एकोऽपि संहननादियुक्तः पापानि पापकारणानि श्रासदनुष्ठानानि विवर्जयेत् । विविधमनेकैः प्रकारैः सूत्रोक्तैः परिहरन् सन् विहरेत् उचित विहारेण । किं कुर्वन् । कामे विछाकामादिषु श्रसमानः सङ्गमगच्छन् एकोऽपि विहरेत् । परं नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात् । तस्य दुष्टत्वात् । तथा श्रन्यैरप्युक्तम् । वरं विहन्तुं सह पन्नगैर्जवेशिवात्मनिर्वा रिपुनिः सहोषितुम् अधर्मयुक्तैश्च परैरप कितैर्नपापमित्रैः सह वर्त्तितुं कमम् १ ॥ इहैव हन्युर्भुजगा हि रोषिता धृतासयश्विमवेक्ष्य चारयः ॥ अस वृत्तेन जनेन संगतः परत्र चैवेह विहन्यते जनः ॥ २॥ तथा ॥ परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् ॥ आत्मानं योऽतिसंघते सोऽन्यस्मै स्यात्कथं हितः ॥ ३ ॥ तथा ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ महान्ति पातकान्याहुरे निश्च सह संगतम् ॥ इत्यत्तं प्रसङ्गेन । अथ सूत्रार्थावसर ॥ १० ॥ 1 ( टीका. ) असं क्लिष्टैः समें वसेदित्युक्तमत्र विशेषमाह । णय त्ति सूत्रम् । अस्य व्याख्या । कालदोषान्न यदि लनेत । न यदि कथंचित् प्राप्नुयात् । निपुणं संयमानुष्ठानकुशलं सहायं परलोकसाधन द्वितीयम् । किं विशिष्टमित्याह । गुणाधिकं वा ज्ञानादिगुणोत्कटं वा । गुणतः समं वा । तृतीयार्थे पञ्चमी । गुणैस्तुल्यं वा । वाशब्दाद्धीनमपि जात्यकाञ्चनकल्पं विनीतं वा । ततः किमित्याह । एकोऽपि संहननादियुक्तः पापानि पापकारणान्यसदनुष्ठानानि विवर्जयन् विविधमनेकैः प्रकारैः सूत्रोक्तैः परि
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy