SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ५ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(१ इति गाथार्थः । सांप्रतं प्रतिज्ञाशुकिमनिधातुकाम आह् ॥ जह जिणसास धम्मं पाति साहवो सुई ॥ न कुतिचिएसु एवं, दीसइ परिपालणोबा ॥ व्याख्या ॥ यथा येन प्रकारेण जिनशासन निरता निश्चयेन रता धर्म प्रानिक ब्दार्थ पालयन्ति रक्षन्ति । साधवःप्रबजिताः पड्जीवनिकायपरिज्ञानेन कृतकारि दिपरिवर्जनेन च शुझमकलङ्क नैवं तन्त्रान्तरीयाः। यस्मान्न कुतीथिकेवेवं यथा सा दृश्यते परिपालनोपायः । षड्जीवनिकायपरिज्ञानाद्यन्नावात् । उपायग्रहणं व सानि प्रायकम् । शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते । न पुरुषानुटारर । कापुरुषा हि वित थकारिणोऽपि नवन्त्येवेति गाथार्थः । अत्राह ॥ तेसु वि य धम्मसहो, धम्म नियंत्र ते पसंसंतिः । नणु नणि सावधो कुतिनिधम्मो जिणवरेहिं ॥४॥ व्याख्यातेपनि च तन्त्रान्तरीयधर्मेषु। किम्।धर्मशब्दो लोके रूढः। तथा धर्म निज चात्मीयमेव यथातथं ते प्रशंसन्ति स्तुवन्ति । ततश्च कथमेतदित्यत्रोच्यते । नन्वित्यदमायां जणित उक्तः। पूर्वं सावधः सपापः कुतीर्थिकधर्मः चरकादिधर्मः।कैः। जिनवरैःतीर्थकर व जिलेडि उ पसबो" इति वचनात्। षड्जीवनिकायपरिज्ञानाद्यन्नावादेवेत्यापि वह वक्तव्यं तन नोच्यते ग्रन्थ विस्तरजयादिति गाथार्थः तथा॥जो तेसु धम्मसोमो वयारेण नि. छएण हं ॥ जह सीहसढुसीहे,पाहमुवयारर्जमन ॥५॥ व्याा यस्तेष तन्त्रान्तरीयधर्मेषु धर्मशब्दः स उपचारेणापरमार्थेन, निश्चयेनात्र जिममा यथा सिंदशब्दः सिंहे व्यवस्थितः प्राधान्येनोपचारत उपचारेणापा सिंहो माणवकः । उपचारनिमित्तं च शौर्यक्रौर्यादयः। धर्मे ल पति गाथार्थः ॥ एस पश्नासुकी, हेज अहिंसाएसु पंचसु वि॥ वेण जयंती, हेडकि सुखी मा तब ए६॥ व्याख्या॥ एषा उक्तखरूपा प्रतिज्ञायत हेतुरहिंसादिषु पञ्चस्वपि सन्नावेन यतन्त इत्ययं च प्राग्व्या धातुकामेन च जाष्यकृता पुनरुपन्यस्त इत्यत एवाह । है । विषयविनाषावस्थापनं विशुद्धिः। श्मा श्यं तत्र प्रयोग शतिव उवगरण-वस हिसयणासणासु जयंति ॥ फासुयअकयअर गाया नोईय ॥ ए७ ॥ व्याख्या ॥ यद्यस्मानक्तं च पानं चोपकरणारयदय श्चेति समासस्तेषु । किम् । यतन्ते प्रयत्नं कुर्वन्ति च वसात यस्मात्प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्टं च।। कथमा विधाः । तत्रासवः प्राणाः। प्रगता असवः प्राणा यस्मादिनक्तुं शाम स्वकृतमपि नवत्यत आह अकृतम् । तदपि कारितमपि प्रासुर तदप्यनुमतमपि. नवत्यत आह अननुमतम् । तदप्युद्दिष्टवत्यताका प्रतिज्ञाशुद्धिः। श्त्यत एवापत एव । शुधिमकि त्र प्रयोग इतिगोविशुहिंतुविशुधिः। उपअकयअगायार्थः ॥ ज जत्तपा चोपकरणारिय-अण्णुमयारि न कुर्वन्ति च वसतिश्च शयनासनादष्ट च।। कयमेतदेवमित्यत्राह। स्मादिततं शीर्ष येषां ते तर माप प्रा निर्जीवम् ।। अत्यत पाह श्रकारिता
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy