SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ दशवैकालके वितीया चूलिका। ६३ प्रनी (हाणी के) हानिः एटले हानि (न के) न थाय. तेवा (असं किलिहिं के०) असंक्लिष्टैः एटले गृहस्थनुं वेयावच करवा प्रमुख संक्लेशवडे रहित एवा साधुऊनी (समं के) साये (मुणी के०) मुनिः एटले साधु जे ते (वसिजा के०) वसेत् एटले रहे. ॥ ए॥ (दीपिका.) पुनरुपदेशाधिकार एवमाह। मुनिः गृहिणो गृहस्थस्य वैयावृत्त्यं गृहिजावस्य उपकाराय तत्कर्मखात्मनो व्यापृतनावं न कुर्यात् । स्वपरोनयाश्रेयःसमायोजनदोषात् । शनिवादनं, वाचा नमस्काररूपं, वन्दनं कायप्रणामलदाणं, पूजनं वा वस्त्रादिनिः समन्यर्चनं गृहिणो न कुर्याउक्तदोषप्रसङ्गादेव । तथा एतदोषपरिहाराय एवमसंक्लिष्टैः गृहिवैयावृत्त्यादिकारणसंक्वेशरहितैः साधुनिः समं वसेत् मुनिः। यतो येन्यः साधुन्यः सकाशात् चारित्रस्य मूलगुणादिलक्षणस्य हानिर्न स्यात् ॥ ए॥ (टीका.) उपदेशाधिकार एवाह । गिहिणो ति सूत्रम् । अस्य व्याख्या । गृहिणो गृहस्थस्य वैयावृत्त्यं गृहिनावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तनावं न कुर्यात् स्वपरोजयाश्रेयःसमायोजनदोषात् । तथा अनिवादनं वाङमस्काररूपं वन्दनं कायप्रणामलक्षणं पूजनं वा वस्त्रादिनिः समन्यर्चनं वा गृहिणो न कुर्याउक्तदोपप्रसङ्गादेव । तथैतदोषपरिहारायैवासंक्लिष्टै हिवैयावृत्त्यकरणसंक्वेशरहितः साधुनिः समं वसेन्मुनिः । चारित्रस्य मूलगुणादिलक्षणस्य यतो येज्यः साधुन्यः सकाशान्न हानिः । संवासतस्तदकृत्यानुमोदनादिनेत्यनागतविषयं चेदं सूत्रम् । प्रणयनका संक्लिष्टसाध्वनावादिति सूत्रार्थः ॥ ए॥ पण या लनेका निजणं सहायं, गुणादिअं वा गुण समं वा ॥ को वि पावा विवजयंतो, वितरित कामसु असऊमाणो॥१०॥ (श्रवचूरिः) असंक्लिप्टैः समं वसेदित्युक्तम् । अत्र विशेषमाह । कालदोपान यदि लनेत निपुणं सहायं संयमानुष्ठानकुशलं परत्रसाधनहितीयं ज्ञानादिगुणोत्कटं गुणाधिकं वा, गुणैः समं वा । तृतीयाथै पञ्चमी । एकोऽपि संहननादियुक्तः पापानि पापकारणान्यसदनुष्ठानानि विवर्जयन्विहरेकुचितविहारेण । कामे विद्याकामादिष्वपि सङ्गमगठन् ॥ १० ॥ (श्रर्थ.) असं विष्ट साधुनी साये रहेg एम कडं तेमां विशेष कहेठे. णया इत्यादि सूत्र. साधु जे ते (या के०) यदि एटले जो कदाच ( गुणा हियं के०) गुणाधिक
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy