SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके वितीया चूलिका। ६७१ तपस्या खमी न शके एवा को साधु पासे चोमासी प्रमुख पर्वने दिवसे उपवास क. राव्यो. ते साधु ते तपस्यानी आराधनावडे काल करी गया. 'हुं मुनिनो घात करनारी थ' एम विचारी उछिन्न थएली साध्वीए सीमंधर स्वामीने आ वातनी आलोयणा पूबवानो विचार कस्यो. पठी साध्वीना गुणथी वश थएल को देवता साध्वीने सीमंधर खामी पासे लगयो. साध्वीए नगवानने या वात पूबी. त्यारे "जेना मनमांमाग परिणाम नथीते हिंसक पण नथी." एम कही लगवाने आ चूलिका साध्वीने श्रापी.॥१॥ (दीपिका.) व्याख्याता प्रथमचूलिका अथ द्वितीया श्रारज्यते । पूर्वचूलिकायां सीदतः साधोः स्थिरीकरणमुक्तम् । इह तु अवसरप्राप्ता विविक्ता चर्या उच्यत इत्ययं संबन्धः। अहं चूलिकां प्रवदयामि । तुशब्द विशेषितां नावचूडां प्रकर्षेण श्रवसरप्राप्तानिधानलक्षणेन कथयिष्यामि।किंनूतां चूलिकाम्।श्रुतं श्रुतज्ञानम्। चूडा हि श्रुतज्ञानं वर्तते । कारणे कार्यस्य उपचारात्। एतच्च केवलिना नाषितम्। अनन्तर एव केवबिना प्ररूपितमिति विशेषणं सफलम् ।यत एवं वृद्धवादः श्रूयते। कयाचित् श्रार्यया श्रसहिष्णुः कूरगडुकप्रायः साधुः चातुर्मासकादौ उपवासं कारितः । स तदाराधनया मृतः। मृते च तस्मिन् साध्व्या ज्ञातम् । अहमृषिघातिका जाता । तत उछिन्ना सती तीर्थकरं पृलामि शति जातबुद्धिस्ततस्तस्या गुणावर्जितया देवतया साध्वी सीमंधरखामिसमीपे मुक्ता । तया च नगवान् श्रआलोचनामाश्रित्य पृष्टः । नगवान् श्राद । त्वं तु न पुष्टचित्ता ततोऽघातिका । ततो जगवता चूलाघ्यं तस्यै दत्तम् । देवतया च ततः स्वस्थानमानीता साध्वी । अत श्दमेव विशेष्यते । तद्रूत्वा आकर्ण्य सपुण्यानां कु. शलानुबन्धिपुण्ययुक्तानां प्राणिनां अचिन्त्यचिन्तामणिकल्पे धर्मे चारित्रधर्मे मतिः उत्पद्यते नावतः श्रद्धा जायते । अनेन चारित्रं चारित्रवीजं च उपजायत इति । एतमुक्तं नवति ॥१॥ (टीका.) अधुना द्वितीयमारज्यते । अस्य चौघतः संवन्धः प्रतिपादित एव । विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्त मिह तु विविक्तचर्योच्यत इत्ययमनिसंबन्धः । एतदेवाह नाष्यकारः॥ अहिगारो पुवुत्तो, चउबिहोविश्यचूलिश्रनयणे ॥ सेसाणं दाराणं अहकमं फासणा हो ॥ ३५ ॥ व्याख्या ॥ अधिकार उघतः प्रपञ्चप्रस्तावरूपः पूर्वोक्तो रतिवाक्यचूडायां प्रतिपादितश्चतुर्विधो नामचूडास्थापनाचू. मेत्यादिरूपो यथा द्वितीयचूडाध्ययने श्रादानपदेन चूलिकाख्येन । सोऽनुयोगहारोपन्यासस्तथैव वक्तव्य इति वाक्यशेषः । शेषाणां धाराणां सूत्रालापकगतनिदेपा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy