SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ६०० राय धनपतसिंघ बहादुरका जैनागमसंग्रद् नाग तेतालीस (४३) - मा. तटुक्तक क्रियापालन परो नूयात् जावाय सिकौ तत्त्वतो मुक्तिसिः । ब्रवीमीति पूर्वव दिति सूत्रार्थः ॥ १८ ॥ उक्तोऽनुगमः सांप्रतं नयास्ते च पूर्ववदेव । समाप्तं रतिवाक्याध्ययनमिति व्याख्यातं प्रथमचूडाध्ययनम् ॥ इति श्रीदशवैकालिके श्रीहरिनद्रसूरिविरचित बृहद्वृत्त्यां प्रथमा चूलिका ॥ अथ द्वितीया चूलिका । चूलियं तु पवरकामि, त्र्यं केवलिनासित्र्यं ॥ जं सुणित्त सुपुमा, धम्मे नृप्पक्कए मई ॥ १ ॥ ( अवचूरिः ) अथ द्वितीयारज्यते । अस्य चौघतः सवन्ध उक्त एव । विशेषतः पूर्वाध्ययने सीदतः स्थिरीकरणार्थमुक्तम् । अत्र तु विविक्तचर्या उच्यते । चूडा नामादिनिः षोढा । जावचूलां । तुशब्दात्प्रवक्ष्यामि । इयं चूडा श्रुतं वर्त्तते । श्रुतज्ञानं । कारणे कार्योपचा रात् । ततश्च केवलजाषितमनन्तरमेव केवलिनोक्तम् । इति सफलं विशेषणम् । एवं वृद्धोक्तिः । कयाचिदार्ययाऽसहिष्णुः कूरगमुकप्रायः साधुश्चातुर्मासकाद्युपवासं कारितः । स तदाराधनया मृत एव । कृषिघातिका मित्युद्विग्ना सा जिनं पृछामीति गुणावर्जि तदेवतया नीता श्रीसीमन्धरान्ते । पृष्ठो जगवान् । श्रष्टचित्ता श्रघातिकेत्युक्ता । इमे चूके ग्राहिते । श्यमेव विशेष्यते । यछ्रुत्वा सुपुण्यानां पूर्वावर्जितपुण्ययुक्तानां । चारित्रधर्म उत्पद्यते मतिः जावतः श्रद्धा ॥ १॥ ( अर्थ. ) प्रथम चूलिका थ. हवे बीजीनो श्ररंज थाय बे. एनो संबंध श्र रीते बे. प्रथम चूलिकामां चारित्रने विषे शिथिलपरिणामी थएल साधुने स्थिर क रवानो उपाय को हवे श्रा चूलिकामां साधुए आसक्तिरहित विहार करवो एम कहे बे. चूलि इत्यादि सूत्र हवे ( चूलि के० ) चूलिकां एटले चूलिका प्रत्ये (पवरकाम के० ) प्रवक्ष्यामि एटले कहीश. ते चूलिका केवी बे ते कड़े बे. (केवलिजासि के० ) केवलिनाषितम् एटले केवली जगवाने जाखेलुं (सुखं के०) श्रुतं एटले श्रुतरूप बे. तेमज ( जं के० ) यां एटले जे केवलिनाषित श्रुतरूप चूलिका प्रत्ये (सुपितु के०) श्रुत्वा एटले सांजलीने (सपुन्नाणं के० ) सपुण्यानाम् एटले पुण्यानुबंधि पुएयवाला जीवोने ( धम्मे के० ) धर्मे एटले चारित्ररूप धर्मने विषे ( मई के ० ) मतिः एटले बुद्धी अर्थात् श्रद्धा ( उप्पऊए के० ) उत्पद्यते एटले उत्पन्न थाय बे. हिं वृद्ध संप्रदायथी चालती आवेल कथा या प्रकारे बे. कोइ साध्वीए उपवास प्रमुख
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy