SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ६७२ राय धनपतसिंघ बहादुरका जैनागमसंग्रद, नाग तेतालीस (४३) - मा. दीनां यथाक्रमं यथाप्रस्ताव स्पर्शना पड्व्याख्यादिरूपा जवतीति गाथार्थः ॥ यत्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम् । चूलियं तु इत्यादि । अस्य व्याख्या । चूडां तु प्रवक्ष्यामि । चूडां प्राग्व्यावर्णितशब्दार्थाम् । तुशब्द विशेषितां जावचूडां प्रवक्ष्यामीति । प्रकर्पेणावसरप्राप्ता निधानलक्षणेन कथयामि । श्रुतं वाषित मितीयं हि चूडा श्रुतज्ञानं वर्त्तते । कारणे कार्योपचारात् । एतच्च केवलिनापितमनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृद्धवादः । कया चिदार्ययासहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः । स तदाराधनया मृत एव । कृषिघातिकाहमित्युद्विग्ना सा तीर्थकरं पृष्ठामीति गुणावर्जितदेवतया नीता श्रीसीमंधरखा मिसमीपे । पृष्टो भगवानडुष्टचित्ताघातिकेत्यनिधाय जगवतेमां चूडां प्राहितेति । इदमेव विशेष्यते । यत्वेति । यच्छ्रुत्वाकर्ण्य सपुण्यानां कुशलानुबन्धिपुष्ययुक्तानां प्राणिनां धर्मेऽचिन्त्य चिन्तामणिकल्पे चारित्रधर्म उत्पद्यते मतिः । संजायते जावतः श्रद्धा । अनेन चारित्रं चारित्रवीजं चोपजायत इत्येतडुक्तं जवतीति सूत्रार्थः ॥ १ ॥ 1 प्रणुसोच्यपठिप्रबहुजमि, पडिसोल इलकेणं ॥ पडिसोयमेव पप्पा, दायवो दोडकामेणं ॥ २ ॥ ( श्रवचूरिः ) एतद्धिप्रतिज्ञासूत्रम् । इह चाध्ययने चर्यागुणा वक्तव्यास्तत्प्रवृत्तौ मूलपादभूतमिदमाह । अनुश्रोतः प्रस्थिते नदी प्रवाहपतितकाष्ठवत् विषयकुमा गव्य क्रियानुकूल्येन प्रवृत्ते बहुजने तथाप्रस्थानेऽधिगामिनि प्रतिश्रोतो लब्धलकेण द्रव्यतो नयां देवतानियोगात् प्रतीपश्रोतः प्राप्तल देण जावतो विषयवैपरीत्यात्कथं चिदवाप्तसंयम देण अपाकृते विषयादिप्रतिश्रोत एव संयमलक्ष्या निमुख मात्मा दातव्यः प्रवर्त्तितव्यः । मुक्ततया नवितुकामेन ॥ २ ॥ (अ) अध्ययनमां चर्याना गुण कहेवाना बे. तेमां मूलभूत प्रथम सूत्र कहे . असो इत्यादि सूत्र एटले नदीना प्रवाहमां पडेलं काष्ठ जेम प्रवादना वेगथी समुद्रतरफ जाय बे. तेम ( बहुजणम्मि के० ) बहुजने एटले घणो लोक सो पहिए के० ) अनुस्रोतः स्थिते एटले विषयरूप प्रवाहना वेगथी संसार समुद्र तरफ गमन करते बते ( पडिसोललरकेण के० ) प्रतिस्रोतोलब्धल देण एटले विषय प्रवाहथी उलटा जागने विषे रहेल संयम तरफ जेनुं लक्ष्य पदोच्युं एवा ( दोडकामेणं के० ) नवितुकामेन एटले मुक्त यवानी इछा करनार पुरुषे
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy