SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके प्रथमाध्ययनम् । ԱԱ I 1 किविण गरं पो । सो एगेण नगरघुत्ते पुछि कहं सगडतित्तिरी लन । | तेण गामेल्लएण नम । तप्पा डुयालियाए लनति । तर्ज ते सरिक आहशित्ता । सगडं तित्तिरीए सह गहियं । एत्तिलगो चैव किल एस वंसगो त्ति । गुरवो जति । त सो गामेगो दीएमएस | तब य एगो मूलदेवसरिखो मणुसो आग ते सो दिो | तेण पुत्रि । किं प्रियायसि अरे देवाप्पिया । ते जयिं श्रहमेगेण गोहेण इमेण पगारेण बलिउँ । तेण नणियं । मा बीहिह तप्पाडुयालियं तुमं सोवयारं मग्ग । माश्वाणं सिरकाविर्ड एवं नवजत्ति जणिऊण तस्स सगासं गर्ज न॒णियं चणेण मम जइ सगडे हियंतो मे श्याणिं तपणा यात्रियं सोवयारं दवावे हि । एवं हो ति | घरणी महिला संदिठा । अलंकिय विनूसिया परमेण विषएष एस्स तपाया लियं देहि । सा वणसमं उवहिया । तर्ज सो सागडि जति । मम अंगुली बिन्ना । इमा चीरेण वेढिया ण सक्केमि उडुयालेनं तुमं अयालिनं देहि । मग्गे आलिया तेहत्रेण गहिया । गामं तेण संपछि लोगस्स य कहे । जहा मए सतित्तिरीगेण सगडे गहिया तप्पाणाडुयालिया । ताहे ते धुत्ते सगडं विस-ियं । तं च पसाएऊण जद्या यित्तिया । एस पुण लूस चैव कहाण्यवसेण जर्जि । एस लोर्ड लोगुतरे विचरणकरणाणुयोगे कुस्तुतिनावियस्स तस्स तहा वंसगो पद्यति । जहा संमं पडिवs | दवाउगे पुण कुप्पावयणि चोइया । जहा ज‍ जिपवो घिडो वित्तं जीवेवि घडेवि दोसुविसेसे वहइति । ते अत्तलत्तणेण जीवघडाणं गतं नवति । हावा वतिरित्तो जीवो तेण जीवस्स नावो नवइति । एस किल एद्दहमेत्तो चेव वंसगो । लूसगेण पुण एक इमं उत्तरं जातिवं । जइ जीवघडा वित्ते वति । तम्हा तेसिमेगत्तं संज्ञावेहि । एवं ते सबजावाणं गतं जवति । कहं घडो पो पिरमाणू पिसिए खंधे एवं सबनावेसु विवो वह त्ति काउं किं सवजावा एगी - तु । सीसो कहं पुण एवं जाणियां सबनावेसु विवो वह नय ते ए-गीजवंति । श्रयरि याद | गंता एवं सिझर एक दितो । खवणस्स व-एसई पुणखदिरो पलासो वा एवं जीवो वि पियमा विवो पुए जीवो होद्यन्न वा धमाधम्मागासादीणं ति । उक्तो व्यंसकः । सांप्रतं लूषकमधिकृत्याह । तउसगवंसगलूसग हेउम्मि य मोय य पुणो ॥ ८८ ॥ व्याख्या ॥ त्रपुषव्यंसकप्रयोगे पुनर्लुषके देतौ च मोदको निदर्शनमिति गाथादरार्थः । नावार्थः कथानकादवसेयस्तच्चेदम्। जहा एगो मणुसो तडसाएं जरिए सगडेण नयरं पविस३ । सो पंवितो धुत्ते जसइ । जो एयं तजसाए सगडं खाइया तस्स तुमं किं
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy