SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमा चूलिका । इमो ॥ जया इमो दोइ, पच्चा दो राया व रकपनो, स पच्चा परितप्प ॥ ४ ॥ ६य्य ( अवचूरिः ) यदा च पूज्यो वस्त्रक्ताद्यैर्लोकानामिति शेषः । पश्चाद्भवत्युत्प्रत्र जितः सन्नपूज्यः । राजेव राज्यप्रष्टो महतो जोगाद्विप्रमुक्तः । स पश्चात्परितप्यते ॥ ४ ॥ ( अर्थ. ) तेमज जया इत्यादि सूत्र. ( अ के० ) च एटले वली जे साधु चारिचना प्रजावथी प्रथम ( जया के० ) यदा एटले ज्यारे ( पूइमो के० ) पूज्यः एटले पूजा करवा योग्य एवा ( होइ के० ) जवति एटले थाय बे. अने (पछा के० ) पश्चात् एटले चारित्रयी ऋष्ट थया पढी ( अश्मो के० ) अपूज्यः एटले पूजा करवा योग्य नहि एवा ( होइ के० ) जवति एटले थाय बे. ( स के० ) सः एटले साधु (-रो के० ) राज्यप्रनष्टः एटले राज्यथी ऋष्ट यएल एवा ( राया व के० ) राजेव एटले राजानी पेठे ( पछा के० ) पश्चात् एटले पालथी ( परितप्प के० ) परितप्यते एटले पस्ताय बे ॥ ४ ॥ (दीपिका.) यदा च पूज्यो जवति लोकानां वस्त्रपात्रादिनिः । कुतः । साधुधर्ममाहात्म्यात् । स उत्प्रव्रजितः सन्नपूज्यो जवति लोकानामेव । क इव । राज्यप्रचष्टो महतो जोगाद्वियुक्तो राजेवापूज्यो जवति । पुनः स पश्चात् परितप्यते च पूर्ववत् ॥ ४ ॥ ( टीका. ) तथा जयत्ति सूत्रम् । अस्य व्याख्या । यदा च पूज्यो जवति वस्त्रज़क्तादिनिः श्रामण्यसामर्थ्यालोकानां पश्चाद्भवत्युत्प्रव्रजितः सन्नपूज्यो लोकानामेव । तदा राजेव राज्यप्रचष्टः । महतो जोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः ॥ ४ ॥ जया माणिमो होइ, पचा होइ प्रमाणिमो ॥ सिद्धि व कब्बडे बूढो, सपा परितप्पं ॥ ५ ॥ . ( अवचूरिः ) यदा च मान्योऽन्युठानाज्ञाकरणादिना । पश्चाद्भवत्यमान्यस्तत्परिंत्यागेन । तदा श्रेष्ठ कर्बटे कुद्रसन्निवेशे दिप्तः सन्परितप्यते ॥ ५ ॥ ( . ) तेमज जया इत्यादि सूत्र. ( अ के० ) च एटले वली जे साधु शीलना प्रजावथी प्रथम ( जया के० ) यदा एटले ज्यारे ( माणिमो के० ) मान्यः एटले श्रासन आप, आज्ञा मानवी इत्यादि प्रकार वडे मान आपवा योग्य थाय बे, अने ( पछा के० ) पश्चात् एटले शीलथी ॠष्ट थया पढी ( अमाणिमो के० ) • अमान्यः एटले मान आपवा योग्य नहि एवा ( होइ के० ) जवति एटले थाय बे. 1 1 1 i
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy