SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ६५४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. वा गौरवादिन्यः परिघ्रष्टः सर्वतश्युतः । पतितो जूत्वा पथात् मनागू मोहस्यान्ते स परितप्यते । किमिदं मया कार्यं कृतमित्यनुतापं करोति ॥२॥ (टीका.) एतदेव दर्शयति । जय त्ति सूत्रम् । व्याख्या । यदा चावधावितोऽपसृ. तो नवति संयमसुखविनूतेः । उत्प्रव्रजित इत्यर्थः । इन्डो वेति देवराज व पतितः मां गतः ख विनवबंशेन नूमौ पतित इति नावः । दमा नूमिः । सर्वधर्मपरिचष्टः सर्वधर्मेन्यः दान्त्यादिन्य आसेवितेच्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेच्योऽपि वा गौरवादिन्यः परिज्रष्टः सर्वतश्च्युतः स पतितो नूत्वा पश्चान्मनाग मोहावसाने परितप्यते। किमिदमकार्य मयानुष्ठितमित्यनुतापं करोतीति सूत्रार्थः ॥२॥ जया अवंदिमो होइ, पना होइ अवंदिमो॥ देवया व चुआ गणा, स पना परितप्पा ॥३॥ (श्रवचूरिः) यदा च वन्द्यो जवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चानवत्युनिष्क्रान्तः सन्नवन्धः । तदा च देवतेव स्थानच्युता सती पश्चात्परितप्यत शति पूर्ववत् ॥३॥ (अर्थ.) जे साधु (जया के०) यदा एटले ज्यारे चारित्र रूडी रीते पालता होय त्यारे प्रथम तो (वंदिउँ के) वन्द्यः एटले वंदना करवाने योग्य एवा (होश के०) नवति एटले थाय. ( य के) च एटले अने (पला के०) पश्चात् एटले पालथी अर्थात् चारित्रनो त्याग करे त्यारे (अवंदिमो के०) अवन्द्यः एटले वन्दना करवा योग्य नहि एवा ( हो के) नवति एटले थाय. ( स के) सः एटले ते साधु (गणा के ) स्थानात् एटले पोताना स्थानकथी (चुश्रा के) च्युता एटले ज्रष्ट थएल एवी (देवया व केम्) देवतेव एटले देवतानी पेठे (पहाके) पश्चात् एटले पालथी (परितप्प के०.) परितप्यते एटले पस्तावो करे बे. ॥३॥ (दीपिका.) यदा च यः संयमवान् सन् नरेन्मादीनां वन्द्यो जवति । स पश्चामुन्निष्क्रान्तः संयमरहितः सन्नवन्यो नवति । पश्चात् स परितप्यते च । किंवत् । स्थानच्युता सती इन्वर्जा देवतेव । परितापार्थः पूर्ववत् ॥ ३ ॥ (टीका.) जया अत्ति सूत्रम् । अस्य व्याख्या । यदा च वन्द्यो नवति । श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चानवत्युनिष्क्रान्तः सन्नवन्धस्तदा देवतेव का चिदि.. न्जवर्जा स्थानच्युता सती। स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः ॥ ३ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy