SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके प्रथमा चूलिका। ६५५ जया अ पूश्मो होइ, पना होश अपूश्मो॥ राया व रजपप्नहो, स पना परितप्पश्॥४॥ (श्रवचूरिः ) यदा च पूज्यो वस्त्रन्नक्ताद्यैर्लोकानामिति शेपः । पश्चानवत्युत्पत्र जितः सन्नपूज्यः । राजेव राज्यप्रन्रष्टो महतो नोगाछिपमुक्तः। स पश्चात्परितप्यते॥४॥ - (अर्थ.) तेमज जया इत्यादि सूत्र. (श्र के०) च एटले वली जे साधु चारिचना प्रनावथी प्रथम ( जया के ) यदा एटले ज्यारे (पूश्मो के०) पूज्यः एटले पूजा करवा योग्य एवा (होश के) नवति एटले थाय ठे. अने (पठा के०) पश्चात् एटले चारित्रयी घ्रष्ट यया पठी (अपूश्मो के०) अपूज्यः एटले पूजा करवा योग्य नहि एवा ( हो के०) नवति एटले थाय . ( स के०) सः एटले ते साधु (रजापतको के० ) राज्यप्रचष्टः एटले राज्यथी व्रष्ट थएल एवा (राया व के) राजेव एटले राजानी पेठे (पहा के० ) पश्चात् एटले पाउलथी (परितप्पश् के) परितप्यते एटले पस्ताय . ॥४॥ (दीपिका.) यदा चपूज्यो नवति लोकानां वस्त्रपात्रादितिः। कुतः । साधुधर्ममाहा. त्म्यात् । स उत्प्रव्रजितः सन्नपूज्यो नवति लोकानामेव । क श्व । राज्यप्रन्रष्टो महतो जोगाठियुक्तो राजेवापूज्यो नवति । पुनः स पश्चात् परितप्यते च पूर्ववत् ॥ ४ ॥ (टीका. ) तथा जय त्ति सूत्रम् । अस्य व्याख्या। यदा च पूज्यो नवनि वस्त्रजक्तादितिः श्रामण्यसामर्थ्यालोकानां पश्चानवत्युत्प्रव्रजितः सन्नपूज्यो लोकानामेव । तदा राजेव राज्यप्रनष्टः । महतो नोगाछिप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थः ॥४॥ जया अमाणिमो होइ, पता हो अमाणिमो॥ सिहि व कब्बडे बूढो, स पना परितप्पः ॥५॥ (श्रवचूरिः) यदा च मान्योऽन्युठानाझाकरणादिना । पश्चान्नवत्यमान्यन्तत्परित्यागेन । तदा श्रेष्टीव कर्वटे छुप्रसन्निवेशे क्षिप्तः सन्परितप्यते ॥ ५ ॥ (अर्थ.) तेमज जया इत्यादि सूत्र. (श्र के०) च एटले बली जे साधु शीलना प्रजावधी प्रथम (जया के०) यदा एटले ज्यारे (माणिमा के०) मान्यः पटले थासन थापवं, याझा मानवी इत्यादि प्रकार बडे मान श्रापवा योग्य थाय ठे. अने ( पछा के0 ) पश्चात् एटले झीलची ब्रष्ट या पठी (यमाणिमो के०) यमान्यः एटले मान यापवा योग्य नहि एवा (होइ०) नवति पटले याय .
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy