SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ६५४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. वा गौरवादिन्यः परिज्रष्टः सर्वतश्श्युतः। पतितो नूत्वा पश्चात् मनान मोदस्यान्ते स परितप्यते । किमिदं मया कार्यं कृतमित्यनुतापं करोति ॥२॥ (टीका.) एतदेव दर्शयति । जय त्ति सूत्रम् । व्याख्या । यदा चावधावितोऽपसृतो जवति संयमसुखविनूतेः । उत्प्रव्रजित इत्यर्थः । इन्डो वेति देवराज श्व पतितः क्ष्मां गतः स्वविजवज्रशेन नूमौ पतित इति जावः । दमा नूमिः । सर्वधर्मपरिचष्टः सर्वधर्मेन्यः दान्त्यादिन्य आसे वितेच्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेच्योऽपि वा गौरवादिन्यः परिज्रष्टः सर्वतश्श्युतः स पतितो नूत्वा पश्चान्मनाग् मोहावसाने परितप्यते। किमिदमकार्य मयानुष्ठितमित्यनुतापं करोतीति सूत्रार्थः ॥ २ ॥ जया अवंदिमो दोश, पत्ता हो अवंदिमो॥ देवया व चुआ गणा, स पचा परितप्पश्॥३॥ (श्रवचूरिः) यदा च वन्यो नवति श्रमणपर्यायस्थो नरेन्मादीनां पश्चानवत्युनिष्क्रान्तः सन्नवन्धः । तदा च देवतेव स्थानच्युता सती पश्चात्परितप्यत शति पूर्ववत् ॥३॥ (अर्थ.) जे साधु (जया के०) यदा एटले ज्यारे चारित्र रूडी रीते पालता होय त्यारे प्रथम तो (वंदिउँ के०) वन्द्यः एटले वंदना करवाने योग्य एवा (होश के०) नवति एटले थाय. ( य के०) च एटले अने (पला के०) पश्चात् एटले पाउलथी अर्थात् चारित्रनो त्याग करे त्यारे ( अवंदिमो के०) अवन्द्यः एटले वन्दना करवा योग्य नहि एवा ( होइ के) नवति एटले थाय. ( स के०) सः एटले ते साधु (गणा के) स्थानात् एटले पोताना स्थानकथी (चुश्रा के०) च्युता एटले ज्रष्ट थएल एवी (देवया व के०) देवतेव एटले देवतानी पेठे (पलाके) पश्चात् एटले पाउलथी (परितप्पर के.) परितप्यते एटले पस्तावो करे जे. ॥३॥ (दीपिका.) यदा च यः संयमवान् सन् नरेन्द्रादीनां वन्द्यो जवति । स पश्चासुन्निष्क्रान्तः संयमरहितः सन्नवन्द्यो नवति । पश्चात् स परितप्यते च । किंवत् । स्थानच्युता सती इन्वर्जा देवतेव । परितापार्थः पूर्ववत् ॥३॥ . . (टीका.) जया अत्ति सूत्रम् । अस्य व्याख्या । यदा च वन्द्यो नवति । श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चानवत्युनिष्क्रान्तः सन्नवन्धस्तदा देवतेव का चिाद, न्व र्जा स्थानच्युता सती। स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः ॥३॥.
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy