SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ दशवेकालिके नवमाध्ययने चतुर्थ उद्देशकः । थं जन्मान्तरजोग निमित्तं तपोऽधितिष्ठेह्मदत्तवत् । एवं न कीर्त्तिवर्णशब्दश्लाघामिति । सर्व दिव्यापी साधुवादः कीर्त्तिः । एकदिग्ग्व्यापी वर्णः । श्रर्द्ध दिग्व्यापी शब्दः । तत्स्थान एव श्लाघा । नैतदर्थं तपोऽधितिष्ठेत् । अपि तु नान्यत्र निर्जरार्थ - मिति । न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत् । अकामः सन् यथा कर्मनिर्जरैव फलं वति तथाधितिष्ठेदित्यर्थः । चतुर्थं पदं जवति । नवति चात्र श्लोक इति पूर्ववत् ॥ विविदगुणतवोरए, निच्चं नवइ निरासए निकर ठिए ॥ तवसा धुइ पुराणपावगं, जुत्तो सया तवसमा दिए ॥ ४ ॥ ६०५ ( श्रवचूरिः ) स चायम् । विविधगुणंतपोरतो हि नित्यमनशनाद्यपेक्षयानेकगुणं यत्तपस्ततः । इहलोका दिषु निराशो जवति । निर्जरार्थी विशुद्धस्तपसा धुनोति चिरंतनं नवं च पापं न बध्नाति युक्तः सदा तपःसमाधाविति ॥ ४ ॥ (अर्थ. ) ते श्लोक या रीते. विविध इत्यादि सूत्र. या प्रकारे ( तवसमाहीए ho ) तपःसमाधौ एटले तपसमाधिने विषे ( सया के० ) सदा एटले निरंतर ( जुतो के० ) युक्तः एटले जोडायला साधु केवा होय वे ते कहे बे. ( निच्चं के० ) नित्यं एटले निरंतर (विविद्युतवोरए के० ) विविधगुणतपोरतः एटले अनेक गुने धारण करनार एवी तपस्याने विषे श्रसक्त एवा, ( निरासए के० ) निराशः ए टले इह लोक परलोक प्रमुखनी आशा न राखनार एवा तथा ( निकर हियाए के० ) निर्जरार्थी एटले निर्जराना ार्थी एवा ( जवइ के० ) जवति एटले थाय बे. तथा ( तवसा के० ) तपसा एटले तपस्या वडे ( पुराणपावर्ग के० ) पुराणपापकं एटले चिरकालथी बंधायला पाप कर्म प्रत्ये ( धुइ के० ) धुनोति एटले दूर करे बे. ॥ ४ ॥ ( दीपिका . ) स चायम् । विविध इति । विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयानेकगुणं यत्तपस्तत एव सदा नवति निराशो निष्प्रत्याश इहलोकादिषु । निर्जरार्थिकः कर्मनिर्जराथीं । स एवंभूतस्तपसा विशुद्धेन धुनोत्यपनयति साधुः पुरापापं चिरंतनं कर्म । नवं च न वनात्येवं युक्तः सदा तपःसमाधाविति ॥ ४ ॥ 1 ( टीका. ) स चायम् । विविध इत्यादि । अस्य व्याख्या । विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयानेकगुणं यत्तपस्तद्रत एव सदा जवति । निराशो निष्प्रत्याश इहलोकादिषु । निर्जरार्थिकः कर्मनिर्जराथी । स एवंभूतस्तपसा विशुद्धेन धुनोत्यपनयति । पुराणपापं चिरंतनं कर्म । नवं च न वनात्येवं युक्तः सदा तपःसमाधाविति सूत्रार्थः ॥४॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy