SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ ६०४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस (४३) मा. ( तं जहा के० ) तद्यथा एटले ते जेम के; १ ( इहलोगध्याए के० ) इहलोकार्थम् एटले धर्मिलनी पेठे या लोकने अर्थे, अर्थात् लब्धि प्रमुखनी प्राप्तिनी श्रर्थे ( तवं के० ) तपः एटले तपस्या प्रत्ये ( नो यहि हिजा के० ) नो अधितिष्ठेत् एटले न करे. २ ( परलोग याए के० ) परलोकार्थम् एटले ब्रह्मदत्तनी पेठे परलोकने श्र अर्थात् परनवे सुखादिकनी प्राप्तिने छार्थे ( तवं के० ) तपः एटले तपस्या प्रत्ये (नो हि ठिका के० ) नो अधितिष्ठेत् एटले न करे. ३ ( कित्तिवन्नसद्द सिलोगहयाए के०) कीर्त्तिवर्णशब्दश्लोकार्थम् एटले कीर्ति, वर्ण, शब्द अने श्लोकने थयें ( तवं के० ) तपः एटले तपस्या प्रत्ये ( नो अहिहिता के० ) नो अधितिष्ठेत् एa न करे. सर्व दिशाउने विषे जे प्रसिद्धि ते कीर्ति, एक दिशाने विषे जे प्रसिद्धि ते वर्ण, अर्धी दिशाने विषे जे प्रसिद्धि ते शब्द अने जे ठेकाणे रहे तेज ठेकाणे जे प्रसिद्धि ते श्लोक कड़ेवाय बे. ४ ( अन्न निकराए के० ) अन्यत्र निर्जरार्थम् एटले एक निर्जरारूप अर्थ विना ( तवं के० ) तपः एटले तपस्या प्रत्ये ( नो हिहिजा के० ) नो अधितिष्ठेत् एटले न करे. अर्थात् एक निर्जराने अर्थेज तपस्या करे. उपर बेल्नुं कयुं ए (चजन्यं के० ) चतुर्थ एटले चोथुं ( पयं के० ) पदं एटले पद ( जव के० ) जवति एटले थाय बे. ( अ के० ) च एटले वली ( इब के० ) अत्र एटले या तपसमाधिने विषे ( सिलोगो के० ) श्लोकः एटले श्लोक ( जव के० ) नवति एटले . ॥ ( दीपिका. ) उक्तः श्रुतसमाधिः । श्राथ तपःसमाधिमाह । चतुर्विधः खलु तपःसमाधिर्भवति । तद्यथेत्युदाहरणे | नेहलोकार्थ मिलोकनिमित्तं लब्ध्यादेर्वाञ्चया तपः अनशनादिरूपं साधुरधितिष्ठेत् कुर्यात् । धर्मिलवत् । तथा न परलोकार्थं जन्मान्तरजोग निमित्तं तपः अधितिष्ठेद्ब्रह्मदत्तवत् । एवं न कीर्त्तिवर्णशब्दश्लाघार्थं मि ति । तत्र सर्व दिव्याप साधुवादः कीर्त्तिः । एकदिग्व्यापी वर्णः । श्रई दिग्व्यापी शब्दः । स्वस्थान एव साधुवादः श्लोकः श्लाघा वा । न एतन्निमितं तपोऽधितिष्ठेत् । कामः सन् यथा कर्म निजैरैव फलं जवति तथाधितिष्ठेदिति । चतुर्थं पदं नवति । नवति चात्र श्लोक इति पूर्ववत् ॥ ( टीका. ) उक्तः श्रुतसमाधिः । तपः समाधिमाह । चहा इत्यादि । चतुर्विधः खलु तपःसमाधिजैवति । तद्यथेत्युदाहरणोपन्यासार्थः । नेहलोकार्थ मिलोक निमित्तं लब्ध्वा दिवान्या तपोऽनशनादिरूपमधितिष्ठेत्कुर्या ऊर्मिलवत् । तथा न परलोका
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy