SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ ६०६ राय धनपतसिंघ बदाउरका जैनागमसंग्रह, नाग तेतालीस-(४३)-मा. चनविदा खलु आयारसमादी नव । तं जहा। नो इहलोगज्याए आयारमविहिजा । नो परलोगड्याए आयारमदिछिका।नो कित्तिवन्नसद्दसिगोगघ्यिाए आयारमदिहिजा । नन्न आरदंतेहिं देकहिं आयारमनिहिता। चनचं पयं नव। नव अब सिलोगो॥ (श्रवचूरिः) उक्तस्तपःसमाधिराचारसमाधिमाद । चतुर्विधः खव्वाचारसमाधि. नवति । तद्यथा । नेहलोकार्थमित्याद्याचारानिधानं पूर्ववत् । यावन्नान्यत्राहसंवन्धिजिरनाभवायैर्हेतुनिराचारं मूलोत्तरगुणमयमधितिष्ठेत् । निरीहः सन् यथा मोक्ष एव जवतीति । चतुर्थं पदं नवति । जवति चात्र श्लोक इति पूर्ववत् ॥ (अर्थ.) तपसमाधि कह्यो, हवे आचारसमाधि कहे . चनविदा इत्यादि सूत्र. (थायारसमाही के०) आचारसमाधिः एटले आचारसमाधिजे ते (खलु के०) निश्चये (चनविदा के०)चतुर्विधः एटले चार प्रकारनो (जवर के०) नवति एटले थाय . (तं जहा के०)तद्यथा एटले ते जेम के, १ (इहलोगध्याए के०) इहलोकार्थम् एटले श्रा खोकने अर्थे (आयारं के०) आचारम् एटले मूलगुण प्रमुख आचार प्रत्ये (नो अहिहिजा के०) नो अधितिष्ठेत् एटले न करे. ५ (परलोगहिश्राए के) परलोकार्थम् ए. टले परखोकने अर्थे (यारं के०) आचारं एटले आचार प्रत्ये (नो अहिहिजा के.) नो अधितिष्ठेत् एटले न करे. ३ (कित्तिवन्नसद सिलोगहिआए के०) कीर्तिवर्ण. शब्दश्लोकार्थम् एटले कीर्ति, वर्ण, शब्द अने श्लोकने अर्थे (आयारं के) श्राचारं एटले श्राचार प्रत्ये (नो अहिहिजा के०) नो अधितिष्ठेत् एटले न करे. ४ (थनब बारहंतेहिं देऊहिं के० ) अन्यत्रार्हतेतुनिः एटले अरिहंत प्रणीत सिद्धांतमां कहेल हेतुविना (थायारं के० ) आचारं एटले श्राचार प्रत्ये (नो अहि हिजा के०) नो अधितिष्ठेत् एटले न करे. अर्थात् को पण प्रकारनी श्छा न राखतां जेम मोक्ष थाय ते प्रकारे श्राचार पालवो. उपर बेचं कहेलु (चवं के) चतुर्थं एटले चोथु (पयं के०) पदं एटले पद (नव के०) नवति एटले थाय . ( अ के.) च एटले वली (श्व के०) अत्र एटले आ आचार समाधिने विषे (सिलोगो के०) श्लोकः एटले श्लोक जे ते (नवर के०) नवति एटले थाय .॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy