SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ . दशवैकालिके नवमाध्ययने तृतीय नद्देशकः। . ५५३ सनार जे साधु (माणए के०) मानयति एटले विनय विगेरे साचवीने मान आपे. (स के०) सः एटले ते साधु (पुजो के) पूज्यः एटले पूजवा योग्य . ॥ १३ ॥ . (दीपिका.) किंच। ये मानिता अन्युडाना दिसत्कारैः सततं निरन्तरं शिप्यान् मानयन्ति श्रुतस्य उपदेशं प्रति चोदनादिनिः। तथा यत्नेन कन्यामिव निवेशयन्ति । यथा मातापितरौ कन्यां गुणैर्वयसा च सर्वासु शशिषु योग्ये नर्तरि स्थापयतः। एवमाचार्या अपि शिष्यं सूत्रार्थयोर्वेदिनं दृष्ट्वा महति आचार्यपदे स्थापयन्ति । ततस्तानेवंचूतान् गुरून् यो मानयति अन्युबानादिना। किंनूतान् गुरून् ।मानयोग्यान् मानार्हान् । स पूज्यः। किंजूतः शिष्यः । तपस्वी । पुनः किंनूतः । जितेन्द्रियः । पुनः किंनूतः । सत्यरतः । इदं शिष्यस्य प्राधान्यख्यापनार्थ विशेषणघ्यम् ॥ १३ ॥ ... (टीका.) किं च । जे माणिअति सूत्रम् । ये मानिता अन्युडाना दिसत्कारैः सततमनवरतं शिष्यान्मानयन्ति । श्रुतोपदेशंप्रति चोदनादिनिः। तथा यत्नेन कन्यामिव निवेशयन्ति । यथा मातापितरः कन्यां गुणैर्वयसा च संवर्य योग्यवर्तरि स्थापयन्त्येवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदे स्थापयन्ति। तानेवंचूतान्गुरून्मानयति योऽज्युानादिना मानार्हान् मानयोग्यान् तपस्वी सन् । जितेन्जियः सत्यरत इति प्राधान्यख्यापनार्थं विशेषणघ्यम् । स पूज्य इति सूत्रार्थः ॥ १३ ॥ तेसिं गुरूणं गुणसायराणं, सुच्चा ण मेदावि सुनासिआई॥ चरे मुणी पंचरए तिगुत्तो, चनक्कसायावगए स पुजो ॥१४॥ (श्रवचूरिः) तेषां गुरूणां गुणसागराणां संवन्धीनीति श्रुत्वा मेधावी सुनाषितानि परलोकोपकारकाणि चरत्याचरति मुनिः । पञ्चरतः पञ्चमहावतयुक्तः। त्रिगुप्तो मनोगुप्त्या दिमान् । चतुःकषायापगतः ॥ १४ ॥ (अर्थ.) तेमज तेसिं इत्यादि सूत्र. ( मेहावि के) मेधावी एटले बुद्धिशाली एवा, (पंचरए के०) पञ्चरतः एटले पंच महाबत पालवाने तत्पर एवा (तिगुत्ते के०) त्रिगुप्तः एटले मनगुप्ति, वचनगुप्ति अने कायगुतिना पालन करनार एवा तथा (चनकसायावगए के०) चतुःकपायापगतः एटले चारे कपायनो नाश करनार एवा (मुणी के० ) मुनिः एटले जे साधु ( गुणसायराणं के०) गुणसागराणां एटले गुणवडे सागर समान एवा ( तेसिं के० ) तेपां एटले ते (गुरूणं के०) गुरूणां एटले श्राचार्य महाराजना ( सुनासिश्राणि के०) सुजापितानि एटले शुन्न एवा उपदेश
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy