SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ एए४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह, नाग तेतालीस-(४३)वचन प्रत्ये ( सुच्चा के ) श्रुत्वा एटले सांजलीने ( चरे के०) चरति एटले गुरु वचन प्रमाणे आचरण करे. ( स के ) सः एटले ते साधु (पुजो के०) पूज एटले पूजवा योग्य . ॥ १४ ॥ ... (दीपिका.) पुनराह । यो मेधावी पएिकतः । एवं विधः सन् चरति । किं कृत्वा गुरूणां तेषां पूर्वोक्तगुणवतां सुनाषितानि श्रुत्वा। किंजूतानां गुरूणाम् । गुणसागरा गुणानां समुजाणाम्। किंजूतो मुनिः। पञ्चरतः पञ्चमहात्रतपालने तत्परः । पुनः किं तो मुनिः । त्रिगुप्तः मनोगुप्तिवचनगुप्तिकायगुप्तिसहितः । पुनः किंजूतो मुनिः । चतु कषायापगतः । क्रोधमानमायालोजाख्यकषायचतुष्टयवर्जितः । स पूज्यः ॥ १४ ॥ (टीका.) तेसिं गुरूणं ति सूत्रम् । अस्य व्याख्या। तेषां गुरूणामनन्तरोदिता गुणसागराणां गुणसमुद्राणां संबन्धी नि श्रुत्वा मेधावी सुजाषितानि परलोकोपकारक णि। चरत्याचरति । मुनिः साधुः । पञ्चरतः पञ्चमहाव्रतसक्तः। त्रिगुप्तो मनोगुप्त्यादि मान् । चतुःकषायापगत इत्यपगतकोधा दिकषायो यः । स पूज्य इति सूत्रार्थः ॥ १४ गुरुमिद सययं पडिअरित्र मुणी, जिणमयनिनणे अनिगमकुसले ॥ . धुणि रयमलं पुरेकम, नासुरमनलं गई वत्ति बेमि ॥१५॥ विषयसमाहीए तइन नदेसो सम्मत्तो॥३॥ (अवचूरिः ) उपसंहरन्नाह । गुरुमाचार्यादिकं सततमनवरतं परिचर्य विधिन राध्य मुनिरागमप्रवीणः । श्रनिगमकुशलो लोकप्रापूर्णकादिप्रतिपत्तिकुशलः । स ए विधूय रजोमलम् । अष्टविधं कर्म पुराकृतम् । नाखरां ज्ञानतेजोमयत्वात् । अतुलां सिद्धि रूपां गतिं बजतीति ब्रवीमि ॥१५॥ इत्यवचूरिकायां नवमाध्ययने तृतीय उदेशः ॥३ (अर्थ. ) हवे विनय, फल कही उपसंहार करे बे. गुरुमित्यादि सूत्र. ( जिण मयनिउणे के ) जिनमतनिपुणः एटले आगममां निपुण एवा, तथा (अजिग मकुसले के०) अनिगमकुशलः एटले परोणा प्रमुखनु वेयावच्च करवामां कुशल एवा (मुणी के ) मुनिः एटले साधु जे ते (इह के) आ लोकने विषे ( सयर के) सततं एटले निरंतर ( गुरुं के ) गुरुं एटले गुरुमहाराजनी (परिचरित्र के परिचर्य एटले सेवा करीने ( पुरेक के०) पुराकृतं एटले पूर्वे करेला एवा ( रयम लं के) रजोमलं एटले अष्टप्रकार कर्मरूप मल प्रत्ये (धुणिय के०) विधूय एट खपावीने (नासुरं के०) नासुरां एटले ज्ञान रूप तेजवानी एवी (अजलं के०)अतुला एटले बीजी सर्वे गति करतां उत्तम एवी (गई के०) गतिं एटले सिरिगति प्रत्ये (व
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy