SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ यश राय धनपतसिंघ बहारका जैनागमसंग्रह नाग तेतालीस ४३-मा. गृहिणं वा । वाशब्दात्तदन्यतीर्थिकं वा न हीलयति नापि खिंसयति । तत्र सूयया असूयया वा एकवारं दुष्टानिधानं हीलनम् । तदेव वारं वारं खिंसनम् । हीलनाखिं सनयोश्च निमित्तनूतं स्तम्नं च मानं च क्रोधं रोषं त्यजति । स पूज्यः ॥ १२ ॥ ( टीका. ) किं च तदेव त्ति सूत्रम् । अस्य व्याख्या । तथैवेति पूर्ववत् । उदरं वा महलकं वा । वाशब्दान्मध्यमं वा स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्र व्रजितं गृहिणं वा । वाशब्दादन्यतीर्थिकं वा । न हीलयति नापि च खिंसयति । तत्र सुयया असूयया वा सकृदुष्टा जिसंधानं हीलनं तदेवासकृत्खिंसनमिति । हीलनखिंसनयोश्च निमित्तनूतं स्तम्नं च मानं च क्रोधं च रोषं च त्यजति यः । स पूज्यो निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः ॥ १२ ॥ जे मााि सययं माणयंति, जत्तेण कन्नं व निवेसयति ॥ ते मा मारिदे तवस्सी, जिईदिए सच्चरए स पुजो ॥ १३ ॥ ( अवचूरिः ) ये मानिता अयुबाना दिसत्कारैः सततं शिष्यान्मानयन्ति । श्रुतोपदेशादिना यत्नेन कन्यामिव मातापितरौ । यथा कन्यां वयसा गुणैश्च संव योग्यनर्त्तरि स्थापयतः । एवमाचार्याः शिष्यं सूत्रार्थवे दिनं कृत्वा महत्याचार्यपदे स्थापयन्ति । तानेवंभूतान् गुरून् मानयति यो मानार्हान् पूजार्दान् तपखी तपःशीलः । जितेन्द्रियः सत्यरत इति ॥ १३ ॥ ( . ) वली जे माया इत्यादि सूत्र. ( जे के० ) ये एटले जे आचार्य उपाध्याय प्रमुख जे ते ( माणिया के० ) मानिता: एटले अन्युवान, विनय इत्यादिवडे ( सययं के० ) सततं एटले निरंतर ( माणिश्रा के० ) मानिता: एटले सत्कार करेला एवा होय तो ते सत्कार करनार पोताना शिष्यने ( माणयंति के० ) मानयन्ति एca tear गवा विषे प्रेरणा करवा वडे मान आपे बे. वली ( जत्ते के० ) यन एटले वडे (कन्नं व के० ) कन्यामिव एटले कन्यानी पेठे (निवेस यंति के ० ) निवेशयन्ति एटले स्थापन करे बे. अर्थात् जे आचार्यो पोतानो विनय विगेरे साचवनार शिष्यनी जणवा गणवा संबंधी सारी चिंता राखे बे, तथा माबापो कन्याने वधारी सारा पतिनी साथे पर्णावे बे, तेम जे अचार्यो विनयवंत तथा गुणवंत शिष्यने योग्य जोर आचार्य पदे स्थापन करे बे. ( ते के० ) तान् एटले ते ( मारिहे ho ) मानाहान एटले मान आपवा योग्य एवा आचार्यजी प्रत्ये ( तवस्सी के० ) तपस्वी एटले तपस्या करनार अने ( सच्चरए के० ) सत्यरतः एटले सत्य वचन बो
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy