SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ___ दशवैकालिके नवमाध्ययने दितीय उद्देशकः। ५१ (दीपिका.) किं च साधुः गुणैः पूर्वोक्तैर्गुणैर्विनयादिनिर्युक्तो नवति । तथा असाधुः श्रगुणैः पुर्वोक्तगुणविपरीतैः जवति । एवं सति च गुणान् साधुगुणान् गृहाण त्वम् । असाधुगुणान् मुञ्च इति शोजन उपदेशः । एवमधिकृत्य विज्ञापयति विविधं झापयति आत्मानमात्मना पुनर्यो रोगटेषयोः समो न रागवान् न षवान् एवं विधो यः साधुः स पूज्यः॥११॥ (टीका.) किंच गुणेहिं ति सूत्रम्।अस्य व्याख्या । गुणैरनन्तरोदितैर्विनयादिनियुक्तः साधुर्नवति । तथा अगुणैरुक्तगुणविपरीतैरसाधुः। एवं सति गृहाण साधुगुणान्, मुश्चासाधुगुणानिति शोजन उपदेशः। एवमधिकृत्य प्राकृतशैल्या विज्ञापयति विविधं झापयत्यात्मानमात्मना यः। तथा रागद्वेषयोः समः, न रागवान्न वेषवानिति स पूज्य इति सूत्रार्थः ॥ ११॥ तदेव मदरं च महक्षगं वा, श्बी पुमं पवश्यं गिहिं वा॥ नो हीलए नो वि अखिंसइका, यंनं च कोदं च चए स पुजोरशा (श्रवचूरिः ) तथैवेति पूर्ववत् । महरं वा महलकं वा । वाशब्दान्मध्यमं, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा, प्रव्रजितं गृहिणं वाशब्दादन्यतीथिकं वा न हीलयति न खिंसयति च । सकृदुष्टानिधानं हीलनम्। असकृत्खिसनम् । तयोनिमित्तं स्तम्नं च क्रोधं च त्यजेत् ॥ १२ ॥ (अर्थ.) वली तहेव. इत्यादि सूत्र. (तदेव के ) तथैव एटले तेमज जे साधु (डहरं के) डहरं एटले पोताना करता न्हानानी (व के) वा एटले अथवा (महबगं के) महबकं एटले पोताना करता मोटानी ( वा के० ) अथवा (विं के) स्त्रियं एटले स्त्रीनी, ( पुमं के० ) पुमांसं एटले पुरुषनी, ( पवश्यं के०) प्र. व्रजितं एटले साधुनी (वा के० ) अथवा ( गिहिं के) गृहिणं एटले गृहस्थनी (नो हीलए के०) नो हीलयति एटले एकवार हीलना न करे, (अविश्र के०) अपिच एटले वली ( नो खिंसजा के०) नो खिंसयति एटले वारंवार हीलना न करे. (च के०) वली (यंनं के०) स्तम्नं एटले अहंकार प्रत्ये तथा ( कोहं के०) क्रोधं एटसे क्रोध प्रत्ये (चए के० ) त्यजति एटले त्याग करे. ( स के० ) सः एटले ते साधु ( पुजो के० ) पूज्यः एटले पूजवा योग्य ते. ॥ १५ ॥ (दीपिका.) किंच साधुः एतान्न हीलयति। कानित्याह । तथैव पूर्ववत् । डहरं वा महलकं वा। वाशब्दामध्यमं वा। स्त्रियं,पुमांसम्। उपलक्षणत्वान्नपुंसकं वा। प्रबजितंवा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy