SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५०६ राय धनपतसिंघ बहाडुरका जैनागमसंग्रद, नाग तेतालीस (४३) -मा. ( ये ० ) वाङ्मयान् एटले कठोर वचन प्रमुख कंटक प्रत्ये ( श्रासए के० ) नाशया एटले कोइ पण प्रकारनी इछा न राखतां ( सहित के० ) सदेत एटले सइन करे. (स के०) सः एटले ते साधु (पुको के०) पूज्यः एटले पूजवा योग्य वे. ॥ ६ ॥ (दीपिका) छाथ इन्द्रियसमाधिद्वारेण साधोः पूज्यतामाह । नरेण कंटका इदं मे भविष्यतीत्याशया सोढुं शक्याः । किंभूताः कंटकाः । श्रयोमया लोहमयाः । किंनूतेन नरेण । उत्साहवता | अर्थोद्यमवता । तथा च कुर्वन्ति केचित् लोहमयकंटकास्तरणशयनमप्यर्थवाञ्छया । परं नतु वचनकंटकाः सोढुं शक्याः । ततो निरीदः सन् कर्णसरान् वाक्कंटकान् सहेत । स पूज्यः ॥ ६॥ ( टीका. ) इन्द्रियसमाधिद्वारेण पूज्यतामाह । सक्क त्ति सूत्रम् । अस्य व्याख्या । शक्याः सोदुमाशयेतीदं मे भविष्यतीति प्रत्याशया । क इत्याह । कंटका अयोमया लोहात्मकाः । उत्सहता नरेणार्थोद्यमवतेत्यर्थः । तथा च कुर्वन्ति केचिदयोम कंटकास्तरणशयनमप्यर्थ विप्सया । नतु वाक्कंटकाः शक्या इत्येवं व्यवस्थितेऽनाशया फलप्रत्याशया निरीहः सन् यस्तु सहेत कंटकान् वाङ्मयान खरादिवागात्मकान् कर्णसरान् कर्णगामिनः । स पूज्य इति सूत्रार्थः ॥ ६ ॥ मुत्तदुकान हवंति कंटया, मया ते वि तन सुनहरा ॥ वायादुरुत्तापि दुरु-धराणि, वेराणुबंधीणि महप्रयाणि ॥ ७ ॥ ( वरि: ) एतदेव स्पष्टयति । मुहर्त्तदुःखा वेधकाल एव प्रायो दुःख हेतुत्वात् जवन्ति कंटका प्रयोमयास्तेऽपि ततः कायात्सूद्धराः । सुखेनैवो द्रियन्ते । वागूपुरुक्तानि पुरुकराणि दुःखेनो ड्रियन्ते । मनोल वेधनात् । वैरानुबन्धीनि । अतएव कुगतिपातादिजयहेतुत्वान्महाजयानि ॥ ७ ॥ (अर्थ. ) आज वात प्रकट कहे बे. मुहुत्त इत्यादि सूत्र. (अनुमया के० ) अयोमयाः एटले लोहाना (कंटया के० ) कंटका: एटले कंटक जे ते ( उ के०) तु एटले पुनः (मुदुत्तरका के०) मुहूर्त्त दुःखाः एटले प्राये शरीरमां खूते त्यारेज वेदना करनारा एवा ( दवंति के० ) जवन्ति एटले होय . तथा ( ते वि के०) तेऽपि एटले ते कंटक पण (तर्ज के०) ततः एटले ते शरीर थकी (सुजद्धरा के ० ) सूद्धराः एटले सुखे काढी शकाय एवा होय बे, तेमज कदाच ते कंटकथी शरीरे बिद्र पड्या होय तो तेना उपचार पण सुन बे. पण (वायारुताणि के० ) वागुरुक्तानि एटले कठोर वचन रूप कंटक जे ते ( डुरुद्धराणि के० ) डुरुद्धराणि एटले घणा दुःखयी मनमांथी काढी शका
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy