SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ... दशवैकालिके नवमाध्ययने तृतीय उद्देशकः। एय ण वधारे न ले. ( संतोसपाहन्नरए के) संतोषप्राधान्यरतः एटले मुख्यतावडे संतोषने विषे श्रासक्त अर्थात् संतोष राखवो एज वातने प्रधान माननारा (जो के०) यः एटले जे साधु (अप्पाण के०) आत्मानं एटले पोताने ( अनितोसजा के ) अनितोषयति एटले जे मले तेमां संतोष राखे, (स के०) सः एटले ते साधु (पुजो के०) पूज्यः एटले पूजवा योग्य .॥५॥ (दीपिका.) किंच । यस्य साधोः संस्तारके शय्यायामासने नक्ते पाने च अल्पेछता अमूर्बया कृत्वा परिजोगादधिकस्य परिहारो वा नवेत् । क सति । सति संस्तारकादीनां गृहस्थेच्यः सकाशात् अतिलाने सत्यपि । यः साधुः एवमात्मानमनितोषयति । येन वा तेन वा श्रात्मानं यापयति । किंनूतो यतिः। संतोषप्राधान्यरतः । संतोष एव प्रधाननावे रत आसक्तः । स साधुः पूज्यः ॥५॥ (टीका.) किं च संथार त्ति सूत्रम् । संस्तारकशय्यासननक्तपानानि प्रतीतान्येव । एतेष्वल्पेठता अमूर्बया परिजोगातिरिक्ताग्रहणं वा । अतिलानेऽपि सति संस्तार कादीनां गृहस्थेच्यः सकाशात् । य एवमात्मानमनितोषयति । येन वा तेन वा याप__ यति संतोषप्राधान्यरतः संतोष एव प्रधाननावे सक्तः। स पूज्य इति सूत्रार्थः ॥५॥ सक्का सदेचं आसाइ कंटया, अमया उबदया नरेणं॥ अणासए जो उ सहित कंटए, वईमए कन्नसरे स पुजो ॥६॥ (श्रवचूरिः) इन्डियसमाधिद्वारेण पूज्यतामाह । शक्याः सोढुमाशया इदं मे जविष्यतीति । कंटका अयोमया लोहमया उत्सहतार्थोद्यमवता नरेण । अनाशया निरीहः सन् यः सहेत कंटकान् वाङ्मयान् खरा दिवागात्मकान् कर्णसरान् कर्णगामिनः । स पूज्य इति ॥६॥ (अर्थ.) इंजियोनी समता राखवाथी पण शिष्य पूज्य थाय ने, एम कहे . सका इत्यादि सूत्र. ( उबया के०) उत्सहता एटले अव्य उपार्जवाने अर्थे घणो उद्यम करनार एवा (नरेणं के०) नरेण एटले मनुष्य जे तेणे (श्रासार के०) आशया एटले अव्य मलवानी आशाए (अर्डमया के०) श्रयोमयाः एटले लोहडाना (कंटया के) कंटकाः एटले कांटा जे ते ( सहेज के) सोढुं एटले खमवाने (सका के०) शक्याः एटसे योग्य . अर्थात् को जव्यार्थी माणस अव्यनी आशाए लोहडाना कांटावाली पथारीउपर पण सुश रहे. श्रा वात वनवा योग्य वे. तेम (जो उ के०) यस्तु एटले जे साधु वली ( कन्नसरे के०) कर्णसरान् एटले कानमा प्रवेश करता एवा
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy