SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने वितीय उद्देशकः। ५७ य एवा, ( वेराणुबंधीणि के) वैरानुबन्धीनि एटले पालथी वैरने उत्पन्न करनारा एवा तथा ( महप्पयाणि के) महाजयानि एटले परलोके नरकपात प्रमुख महाजय उपजावनारा एवा . ॥७॥ (दीपिका.) पुनरेतदेव स्पष्टयति । लोहमयाः कंटका मुहूर्तःखा मुहूर्तमदपकालं यावत् फुःखदा नवन्ति ।वेधकाल एवप्रायो दुःखदानात् । तेऽपि कंटकाः । कायात् सूराः सुखेनैव नडियन्ते । व्रणपरिकर्म च क्रियते । परं वचनेन यानि कुरुक्तानि तानि पुरुफराणि जवन्ति दुःखेनैव उद्धियन्ते । मनोरूपलदवेधनात् । किंजूतानि वचनपुरुक्तानि । वैरानुबन्धीनि । तथा श्रवणप्रहेषादिना श्ह लोके परलोके च वैरजावजनकानि । पुनः किंनूतानि।अतएव महाजयानि कुगतिपातनयहेतुनूतानि॥७॥ (टीका.) एतदेव स्पष्टयति।मुहुत्त त्ति सूत्रम्।मुहूर्तःखा अल्पकालफुःखा जवन्ति कंटकायोमया वेधकाल एव प्रायो दुःखनावात् । तेऽपि ततः कायात्सूकराः सुखेनैवोझियन्ते । व्रणपरिकर्म च क्रियते । वाग्दुरुक्तानि पुन:रुकराणि कुःखेनोझ्यिन्तेमनोलक्षवेधनाद्वैरानुबन्धीनि।तथा श्रवणप्रषा दिनेह परत्र च वैरानुबन्धीनि जवन्ति । अत एव महानयानि कुगतिपातादिमहानयहेतुत्वादिति सूत्रार्थः ॥ ७ ॥ समावयंता वयणानिघाया, कन्नंगया दुम्मणिअंजणंति॥ धम्मुत्ति किच्चा परमग्गसूरे, जिदिए जो सदई स पुजो ॥॥ . (श्रवचूरिः) समापतन्तः केचनाभिघाताः खरादिवचनप्रहाराः कर्णगताः सन्तो दौर्मनस्यं पुष्टमनोनावं जनयन्ति प्राणिनाम् । एवंनूतान् वचनानिघातान् धर्म इति कृत्वा समतापरिणामापन्नो नत्वशक्त्यादिना परमानशूरः दानसङ्ग्रामशूरापेदया प्रधानशूरः सन् जितेन्द्रियो यः सहेत स पूज्य इति ॥ ७॥ (अर्थ. ) वली समावयंता इत्यादि सूत्र. ( समावयंता के०) समापतन्तः एटले एका थश्ने सामा आवता एवा (वयणानिघाया के०) वचनानिघाताः एटले क. गेरादि वचनरूप प्रहार जे ते (कन्नंगया के) कर्णगताः एटले काने आव्या उता (उम्मणिशं के०) दौर्मनस्यं एटले मनमां उष्ट विकार प्रत्ये (जणंति के०) जनयन्ति एटसे उत्पन्न करे . (परमग्गसूरे के०) परमानशूरः एटले वीजा शूरवीर पुरुप करतां मोटो शूरवीर एवो (जिदिए के) जितेन्जियः एटले इंजियोने जीतनार एवो (जो के०) यः एटले जे पुरुष (सहश् के०) सहते एटले पूर्वोक्त वचनरूप प्रहार सहन करे. (स के०) सः एटले ते पुरुष (पुजो के०) पूज्यः एटले पूजवा योग्यवे.॥॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy