SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५७४ राय धनपतसिंघ बदाउरका जैनागमसंग्रह नाग तेतालीस-(४३)-मा. थवा देश प्रमुखनी श्लाघा न करे. ( स के ) सः एटले ते साधु (पुजो के०) पूज्यः एटले पूजवा योग्य . ॥ ४॥ (दीपिका.) पुनः किंच । साधुः अज्ञातो परिचयस्य अकरणेन अज्ञातः सन् । जावोंबं गृहस्थोछरितादि चरति अटित्वानीतं जुते । नतु ज्ञातस्तबहुमतमिति। एतदपि विशुझमुझमादिदोषरहिम् ।न तछिपरीतम् । एतदपि यापनार्थ संयमन्नारोछाहिदेहपालनाय । अन्यथा समुदानं च उचितनिदालब्धं च नित्यं सर्वकालं न तु उमपि एकत्रैव बहु लब्धं कादाचित्कं वा।एवंनूतमपि विनागतः अलब्ध्वा अनासाधन परिदेवयेत् न खेदं यायात् । यथा अहं मन्दनाग्यः । अथवा नायं देशः शोजन इति। विजागतः च लब्ध्वा प्राप्य उचितं न विकलते न श्लाघां करोति । यथा अहं महापुण्यवान् । अथवा अयं देशः शोजनः। यो यतिरेवं पूर्वोक्तं कुर्यात् स पूज्यः ॥४॥ (टीका.) किं च । अन्नायं ति सूत्रम् । अज्ञातोंबं परिचयाकरणेनाज्ञातः सन् जावोज्छ गृहस्थोछरितादि चरत्यटित्वानीतं जुङ्क्ते । न तुझातस्तबहुमतमिति । एतदपि वि. शुधमुजमादिदोषरहितम् । नतहिपरीतम् । एतदपि यापनार्थं संयमनरोछाहिशरीरपालनाय नान्यथा । समुदानं चोचितनिकालब्धं च नित्यं सर्वकालं नतूंबमप्येकत्रैव बहु लब्धं कादाचित्कं वा । एवंनूतमपि विनागतोऽलब्ध्वानासाद्य न परिदेवयेत् । न खेदं यायात् । यथा मन्दनाग्योऽहमशोजनो वायं देश इति। एवमेवं विनागतश्च लब्ध्वा प्राप्योचितं न विकबते न लाघां करोति । सपुण्योऽहं शोजनो वायं देश श्त्येवं स पूज्य इति सूत्रार्थः॥४॥ संथारसिजासणनत्तपाणे, अप्पिनया अश्लाने वि संते॥ जो एवमप्पाणनितोसश्ता, संतोसपाहन्नरए स पुजो ॥५॥ (श्रवचूरिः) सन्थारकशय्यासननक्तपानानि प्रतीतान्येतेष्वल्पेछताऽमूर्खता परिजोगातिरक्ताग्रहणं च अतिलाने सति अपि तोषं याति । येन तेन वा यापयति । संतोषप्राधान्यरतः स पूज्य इति ॥५॥ . (अर्थ.) वली संथार इत्यादिसूत्र. जे साधु ( अश्लाने के) अतिलाने एटले संथारा प्रमुख वस्तुनो गमे एटलो लान (संते वि के) सत्यपि एटले थतो होय तो पण (संथारसिजासणनत्तपाणे के) संस्तारकशय्यासननक्तपानेषु एटले संथारो, .. शय्या, श्रासन, जक्त अने पान प्रमुख वस्तुनी (अपिछ्या के०) अपेछता एटो अप.श्ला राखे, अर्थात् उपकरणने विषे मूळ न राखे, तथा खप करतां लगार प..
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy