SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ दशवकालिके नवमाध्ययने तृतीय उद्देशकः। ५३ नयं पूर्वोक्तं प्रयुक्ते करोति । तथा महरा अपि च ये वयसा श्रुतेन च ज्येष्ठाः । पुनर्ये पर्यायज्येष्ठाश्चिरप्रव्रजिताः । तेषु च यो विनयं प्रयुक्ते । एवं यो नीचत्वे गुणाधिकान् प्रति नीचनावे वर्तते । पुनर्योऽपि सत्यवादी अविरुरूवक्ता तथा अवपातवान् वन्दनाशीलः निकटवर्ती वा । पूनयों वाक्यकरः गुरोर्निर्देशकरणशीलः । स पूज्यः ॥३॥ (टीका.) किं च रायणिएसु त्ति सूत्रम् । अस्य व्याख्या। रत्नाधिकेषु ज्ञानादिनावरत्नान्युड़ितेषु विनयं यथोचितं प्रयुङ्क्ते करोति । तथा महरा अपि ये वयानुताज्यां पर्यायज्येष्ठाश्चिरप्रनजितास्तेषु विनयं प्रयुङ्क्ते । एवं च यो नीचत्वे गुणाधिकान् प्रति नीचन्नावे वर्तते। सत्यवाय विरुष्वक्ता तथा अवपातवान् वन्दनशीलो निकटवर्ती वा । एवं च यो वाक्यकरो गुरुनिर्देशकरणशीलः। स पूज्य इति सूत्रार्थः॥३॥ अन्नायचंबं चरई विसुई, जवणच्या समुआणं च निच्चं ॥ अलधुरं नो परिदेवश्जा लडुं न विकबई स पुजो॥ ४॥ (श्रवचूरिः) अज्ञातोंडे परिचयाकरणेन अज्ञातः सन् जावों गृहस्थोछरितादि चरति अटित्वानीतं जुते । विशुधमुजमादिदोषरहितं यापनार्थं संयमनारोशाहिदेहपालनार्थम् । समुदानं चोचितनिदालब्धं च नित्यं सर्वकालं नतूंबमप्ये. कत्रैवाप्तम् । एवंनूतमलब्ध्वा न परिदेवयेत न खेदं यायात् । अनाग्योऽहं कुदेशोऽयमित्यादि । लब्ध्वा प्राप्योचितं न विकलते न श्लाघां करोति । सपुण्योऽहं शोजनो वायं देश इति ॥४॥ . (अर्थ.) वली अन्नायं इत्यादि सूत्र. जे साधु ( विसुझं के ) विशुद्धं एटले वे. तालीस दोषवडे रहित एवा, (समुआणं के०) समुदानं एटले उचित गोचरी चर्याथी मलेला एवा (अ के ) च एटले तथा ( निचं के) नित्यं एटले को दिवसेज नहि, तो हमेशां ( अन्नाय के०) अज्ञातों एटले जेमनो परिचय नथी एवा गृहस्थोना घरथी स्तोक स्तोक लावेल थाहार प्रत्ये ( जवणच्या के०) यापनार्थम् एटले संयमनार उपाडनार एवा शरीरना निर्वाहने अर्थे ( चरश के०) चरति एटसे लक्षण करे. उपर कहेल प्रकारनो आहार (अलझुओं के) अलब्ध्वा एटले न मले तो (नो परिदेवश्जा के०) नो परिदेवयेत् एटले पोतानी, दातारनी अथवा देश प्रमुखनी निंदा न करे. तेमज ( लहुं के) लब्ध्वा एटले उपर कहेल प्रकारनो श्राहार मले तो पण (न विकबर के०)न विकलते एटले पोतानी, दातारनी श्र
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy