SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ५६४ राय धनपतसिंघ बहादुरका जैनागमसंग्रह नाग तेतालीस (४३) - मा. (a) हवे ए अश्वादिकमांज विनय करनारनी स्थिति कहेते. तदेव इत्यादि सूत्र. ( तदेव के० ) तथैव एटले तेमज ( सुविणीअप्पा के० ) सुविनीतात्मानः एटले - सम्यक् प्रकारे विनयवंत एवा ( उववना के० ) औपवाह्याः एटले प्रधान सेनापति प्रमुख लोकोना ( हया के० ) हयाः एटले अश्व तथा ( गया के० ) गजाः एटले गज प्रमुख जे ते (सुहं के ० ) सुखं एटले सुख प्रत्ये ( एहंतो के ० ) एधमानाः एटले जोगवा, (इट्ठि पत्ता के०) रुद्धिं प्राप्ताः एटले ऋद्धि पामेला अने (महायसा के० ) महा' यशसः एटले मोटी जसकीर्ति पामेला एवा (दी संति के०) दृश्यन्ते एटले देखाय वे ॥६॥ (दीपिका) एतेष्वेव विनयगुणमाह । तथैव एते सुविनीतात्मानो विनयवन्त आत्मज्ञा पवाह्या राजादीनां हया गजा इति पूर्ववत् । एते । किमित्याह । दृश्यन्त उपलभ्यन्ते • सुखमाहादलक्षणमेधमाना अनुजवन्त रुद्धिं प्राप्ता इति विशिष्टभूषणालय जोजनादिनावतः प्राप्तर्कयो महायशसो विख्यातसमुणाः ॥ ६ ॥ ( टीका. ) एतेष्वेव विनयगुणमाह । तदेव त्ति सूत्रम् । तथैवेति तथैवैते सुविनीतात्मानो विनयवन्त आत्मज्ञा पवाह्या राजादीनां हया गजा इति पूर्ववत् । एते । किमित्याह । दृश्यन्त उपलभ्यन्त एव सुखमाह्लादलक्षणमेधमाना अनुजवन्त रुद्धिं प्राप्ता इति । विशिष्टभूषणालय जोजनादिजावतः प्राप्तर्द्धयो महायशसो विख्यात - सपा इति सूत्रार्थः ॥ ६ ॥ तदेव विणीच्यप्पा, लोगंमि नरनारि ॥ दीसंत मेहता, बाया ते विगलिंदिया ॥ 9 ॥ ( अवचूरिः ) एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह । तथैव तिर्यञ्च श्वाविनीतात्मानः पूर्ववत् । त्रास्मिन् मनुष्यलोके नरनार्यः दृश्यन्ते दुःखमेधमानाः पूर्ववत् । कशाघातत्राङ्किताः । विकलेन्द्रिया अपनी तनासिकादीन्द्रियाः पारिदारिकादयः ( अर्थ. ) तिर्यंच श्राश्रयी विनयनुं तथा अविनयनुं फल कयुं. हवे मनुष्य श्राश्री कहे . तदेव इत्यादि सूत्र. ( तदेव के० ) तथैव एटले जेम तिर्यंचमां तेमज ( लोगंसि के० ) लोके एटले लोकने विषे ( विणीअप्पा के० ) अविनीतात्मानः एटले विनयने न साचवनारा एवा ( ते के० ) ते एटले ते ( नरनारि के० ) नरना - र्यः एटले पुरुषो ने स्त्रियो जे ते ( हमेहता के० ) दुःखमेधमानाः एटले दुःखने गवता एवा (बाया के० ) बाता: एटले चालक प्रमुखना प्रहारथी जेमने शरीरे घा प्रमुख पडेला बे एवा तथा ( विगलिंदिया के० ) विकलेन्द्रियाः एटले जेमना
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy