SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने प्रथम उद्देशकः । ५६३ ( अवचूरिः ) विनय दोषमाह । तथैव ते विनीतात्मानः अनात्मज्ञा उपवाह्यानां राजादिवचनानामेते कर्मकरा इत्यौपवाह्या दया अश्वा गजा हस्तिनः । उपलक्षणं चैतन्महिषादीनाम् । दृश्यन्ते तृणादिवोढारः । दुःखं संक्लेशलक्ष्णमेघमाना अनेकार्थत्वादनुजवन्त यजियोग्यं कर्मकरत्वमुपस्थिताः प्राप्ताः ॥ ५ ॥ (.) व विनयना दोष देखाडवाने अर्थे कहे बे. तहेव इत्यादि सूत्र. ( तदेव के० ) तथैव एटले तेमज ( विणीअप्पा के० ) अविनीतात्मानः एटले विनयरहित एवा ( ववना के० ) औपवाह्याः एटले प्रधान सेनापति प्रमुख लोकोना (हया के० ) हयाः एटले अश्व तथा ( गया के० ) गजाः एटले गज प्रमुख जे ते ( Sहं के० ) दुःखं एटले दुःख प्रत्ये ( एहंता के० ) एधमानाः एटले जोगवता. एवा तथा (i ho ) नियोग्यं एटले सेवक पणा प्रत्ये ( वहि के० ) - पस्थिताः एटले पामेला एवा अर्थात् भारवाहक (जार उपाडनार यएला ) एवा ( दीसंति के० ) दृश्यन्ते एटले देखाय बे. ॥ ५ ॥ ( दीपिका. ) विनय दोषस्य उपदर्शनार्थमेवाह । तथैव ते विनीतात्मानो विनरहितात्मा उपवाह्यानां राजादिवल्लनानामेते कर्मकरा इत्यौपवाह्या या अश्वा गजा हस्तिन उपलक्षणत्वात् महिषादयश्च एते । किमित्याह । दृश्यन्त उपलजयन्त एव मन्दुरादौ विनयदोषेण उजयलोकवर्त्तिना यवसादिवोद्वारः दुःखं संक्लेशलक्षणमेधमाना अनेकार्थत्वादनुजवन्त नियोग्यं कर्म करनावमुपस्थिताः ॥ ५ ॥ ( टीका. ) विनयदोषोपदर्शनार्थमेवाह । तदेव त्ति सूत्रम् । तथैवेति तथैवैतेऽविनीतात्मानो विनयर हिता अनात्मज्ञा उपवाह्यानां राजादिवचनानामेते कर्मकरा इत्यौपवाह्याः । दया अश्वाः । गजा हस्तिनः । उपलक्षणमेतन्महिषकादीनामिति । एते । किमित्याह । दृश्यन्त उपलभ्यन्त एवं मन्डुरादौ विनयदोषेण उज्जयलोकवर्त्तिना यवसादिवोढारः । दुःखं संक्लेशलक्षणमेघयन्तोऽनेकार्थत्वादनुजवन्त आजियोग्यं कर्मकरजावमुपस्थिताः प्राप्ता इति सूत्रार्थः ॥ ५ ॥ तदेव सुविणीपप्पा, जववप्ना दया गया ॥ दीसंति सुहमेहंता, इहिं पत्ता महायसा ॥ ६ ॥ ( श्रवचूरिः ) एतेष्वेव विनयगुणमाह । तथैवैते सुविनीतात्मान ववप्ना हया गया इति पूर्ववत् । दृश्यन्ते सुखमाह्रादलक्षणमेघमाना द्धिं प्राप्ता विशिष्टपणालयजोजनादिप्राप्तयो महायशसो विख्यातगुणाः ॥ ६ ॥
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy