SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ दशवैकालिके नवमाध्ययने प्रथम उद्देशकः। ५६५ नाक, कान प्रमुख कपाया बे एवा (दीसंति के ) दृश्यन्ते एटले देखाय बे. अर्थात् परस्त्रीगमन, चोरी प्रमुख अपराध करनार लोकोनी हालत एवी देखाय बे. ॥७॥ .. (दीपिका.) अथ एतदेव विनयाविनयफलं मनुष्यान् अधिकृत्याह । तथैव तिर्यञ्च श्व अविनीतात्मानः। पूर्ववत्। लोकेऽस्मिन् मनुष्यलोके । नरनार्य इति प्रकटार्थम् । दृश्यन्ते कुःखमेधमानाः । पूर्ववत् । गताः कशाघातव्रणाङ्कितशरीरा विकलेन्डिया अपनीतनासिकादीन्डियाः पारदारिकादय इति सूत्रार्थः॥ ७ ॥ (टीका.) एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह । तहेव त्ति सूत्रम् । अस्य व्याख्या । तथैव तिर्यञ्च श्व अविनीतात्मान इति पूर्ववत्। लोकेऽस्मिन्मनुष्यलोके। नरनार्य इति प्रकटार्थम्। दृश्यन्ते उःखमेधमाना इति पूर्ववत्। बाताः कषघातव्रणाङ्कितशरीरा विगलितेन्द्रिया अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः॥७॥ दंमसबपरिङ्गुन्ना, असनवयणेदि अ॥ कलुणा विवन्नबंदा, खुप्पिवासपरिग्गया ॥७॥ (अवचूरिः) दमा वेत्रदएकादयः। शस्त्राणि खड्गादीनि तान्यां परिजीर्णाः समन्ततो उबलनावमापादिता असन्यवचनैश्च खरकर्कशादिनिः । एवंनूताः करुणाहेतुत्वात्सतां करुणा दीना व्यापन्नबन्दसः गतस्वेदाः कुधा पिपासया परिगता व्याप्ताः॥७॥ - (अर्थ.) वली उपर कहेला पुरुषोअने स्त्रियो केवा ने ते कहेले. दंडसव इत्यादि सूत्र. (दंगसबपरिखान्ना के०) दंडशस्त्रपरिजीर्णाः एटले वेत्र प्रमुख दंडना अने खड्ग प्रसुख शस्त्रना प्रहारथी पुर्बल थएला, (अ के) च एटले अने (असलवयणेहि के) असन्यवचनैः एटले कगेर वचनो सांजलीने पण पुर्वल थएला एवा माटेज ( कलुणा के०) करुणाः एटले सत्पुरुषोने दया उपजावे एवा तथा (विवन्नलंदा के०) व्यापनबन्दसः एटले पोतानी इछा माफक जेमनाथी चलातुं नथी, अर्थात् वीजाना तावामां रहेला एवा तेसज (खुप्पिवासपरिग्गया के०) कुत्पिपासापरिगताः एटले हुधा तृषाथी पीडायला एवा देखाय . ॥ ७॥ (दीपिका.) एवं विधाः साधव ह लोके पूर्वमविनयेन गृहीतानां कर्मणामनुनावेन एवंनूताः परलोके तु कुशलस्य अप्रवृत्तेफुःखिततरा विजायन्ते । कीदृशाः। दएका वेत्रदएमादयः शस्त्राणि खनादीनि तैः परिजीर्णाः परि समन्ततोऽवलनावमापादिताः। तथा पुनः कीदृशाः।असन्यवचनैश्च खरकर्कशादिनिः परिजीर्णाः। पुनः कीदृशाः। करुणाः। करुणाहेतुत्वात् । पुनः कीदृशाः । व्यापन्नन्दसः परायत्ततया गतवानिप्रायाः । पुनः
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy