SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ५५ राय धनपतसिंघ बदाउरका जैनागमसंग्रह,नाग तेतालीस-(४३)-मा. ... ( अवचूरिः) श्रुत्वा मेधावी सुजाषितानि शुश्रूषयेदाचार्यमप्रमत्तः । एवं गुरुशुश्रूषापरः स आराध्य गुणाननेकान् ज्ञानादीन् प्राप्नोति सिधिमनुत्तरां मुक्तिमनन्तसौख्यामित्यर्थः ॥ १७ ॥ .. इति विनयसमाध्यवचूरावुक्तः प्रथम उद्देशः ॥ १॥ - (अर्थ.) सोच्चा णं इत्यादि सूत्र. ( मेहावि के० ) मेधावी एटले बुद्धिशाली एवा साधु जे ते (सुनासिबार के०) सुनाषितानि एटले गुरुनी अराधनाना फल कहेनारा एवा सारा वचनो प्रत्ये ( सोचा के०) श्रुत्वा एटले सांजलीने (अप्पमत्तो के) श्रप्रमत्तः एटले निनादि प्रमादनो त्याग करतो बतो (आयरिश के०) अचार्यान् एटले श्राचार्यप्रत्ये ( सुस्सूसए के०) शुश्रूषयेत् एटले सेवे; अर्थात् श्राचार्यनी आणामां रहे. श्रा रीते जे वर्ते, ( से के०) सः एटले ते साधु जे ते (अणेगे के०) अनेकान् एटले घणा (गुणे के०) गुणान् एटले ज्ञानादि गुणो प्रत्ये (राहएत्ता के०) आराधयित्वा एटले आराधना करीने (अणुत्तरं के) अनुत्तरां एटले. सर्वोत्कृष्ट एवी (सिमि के०) सिकिं एटले मुक्तिरूप सिद्धि प्रत्ये (पाव के०) प्राप्नोति एटले पामे बे. (तिबेमि) एनो अर्थ पूर्ववत् जाणवो. आ गाथामां बे णकार ते वाक्यालंका. रने अर्थे जाणवा ॥ १७ ॥ इति विनयसमाधि अध्ययनना बालावबोधनो प्रथम उद्देश संपूर्ण ॥१॥ (दीपिका.) पुनराह । मेधावी पएिकतः साधुः सदा श्राचार्यान् शुश्रूषयेत् । किं कृत्वा । सुनाषितानि गुर्वाराधनफलानिधायकानि श्रुत्वा । किंविशिष्टो मेधावी । अप्रमत्तः निखादिप्रमादरहितः। य एवं गुरुशुश्रूषापरः स गुणान् अनेकान् झानादिरूपान् आराध्य सिकिमनुत्तरां मुक्तिमनन्तरं सुकुलादिपरम्परया वा प्राप्नोति । ब्रवीमीति पूर्ववत् ॥ १७ ॥ • इति श्रीदशवैकालिके शब्दार्थवृत्तौ श्रीसमयसुन्दरोपाध्यायविरचितायां नवमाध्ययने प्रथमोदेशकः समाप्तः ॥१॥ - (टीका.) सोचा णं ति सूत्रम् । श्रुत्वा मेधावी सुनाषितानि गुर्वाराधनफलानिधायीनि । किमित्याह । शुश्रूषयेदाचार्यानप्रमत्तो निसादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः। य एवं गुरुशुश्रूषापरः स आराध्य गुणाननेकान् ज्ञानादीन् प्राप्नोति सिधिमनुत्तराम्। मुक्तिमित्यर्थः । अनन्तरं सुकुलादिपरंपरया वा । ब्रमीति पूर्ववदयं सूत्रार्थः ॥ १७ ॥ इति श्रीदशवैकालिकटीकायां श्रीहरिजमसूरि विरचितायां नवमाध्ययने प्रथम उद्देशकः
SR No.010035
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorSamaysundar, Haribhadrasuri
Author
PublisherShravak Bhimsinh Manek
Publication Year1900
Total Pages771
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy